________________
* व्याख्यान.
जीवप्रदेशेषु स्वलतारूपो गुणः श्रयानात्मकः । वस्त्रमलिनत्वानावेनोज्वलतागुण इव । यदेव वस्तु तदेव सम्यक्त्वं स्वा|त्मनि स्यात् । इति नावार्थः। । अत्र शिष्यप्रश्नः-यद्यात्मा मिथ्यात्वपुजलानामेव त्रिपुञ्जीकरोति शुमार्धविशुद्धाशुधनेदेन मदनकोऽवतुब्येन। यतःदसणमोहं तिविहं सम्मं मिस्सं तहेव मिबत्तं । सुझं अझविसुझं अविसुझं तं हव कमसो ॥१॥ | तत एके एव मिथ्यात्वाणुकाः कथं साधकबाधकगुणेऽन्तर्जावं प्राप्नुवन्ति । यदि प्योर्जिन्नत्वं स्यात्तदाई । परं तेषु । पुजलेषु मदनत्वं गतं । तेन सम्यक्त्वमोहनीय शुछ स्यात् । तर्हि तन्मदनत्वं किं ? । अत्रोच्यते-चतुर्विधमहारसस्थानेन 8 स्थिताः पुजलास्तन्मिथ्यात्वं बाधकं विजावं च तेषु मध्ये कोषवाणां मदनत्यागमिव महारसानावेन अनिवृत्तिकरणादे
कस्थानकरसावशेषितपाये क्रमेण परमपरिणामानाबादकं तत्सम्यक्त्वमोहनीयं । किञ्चिकादिजायमानत्वात् मोहनीयं ।। । तस्य क्ये चरमदर्शनस्य कदापि शंकाद्यतिचारो न स्यादिति स्थितं । अथ सम्यग्दृष्टीनां ज्ञानमेवोच्यते
सदायनन्तधर्माढ्यमेकैकं वस्तु वर्तते । तत्तथ्यं मन्यते सर्व श्रद्धावान् ज्ञानचक्षुषा ॥१॥ एकान्तेनैव जाषन्ते वस्तुधर्मान् यथा तथा । तस्मादज्ञानता झेया मिथ्यात्विनां निसर्गजा॥ कंठ्यौ । नवरं एकैकं वस्तु सदाद्यनन्तधर्मात्मकं । यथैकं घटवस्तु स्वगुणेन रक्तत्वादिना सत्, परपटादिधर्मेणासत् ।। आदिशब्दात् पुनः सहैकत्वं च व्यवहारेण घटोऽयं निश्चयेन तु पटलकुटशकटस्वर्णादिधर्मयुक्तोऽयं चूर्णादिनूतः कदा
॥१२॥
Jain Education Inter
2 010_05
For Private & Personal use only
www.jainelibrary.org
N