SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ * * * विनयपञ्चशतसेवितचरणः समागतः । तस्याशनादिनक्तिं कृत्वा दितीयेऽहि स्वशिष्यसंदेहनिवारणाय तत्सूरेरजव्यत्वज्ञा-18 पनार्थ सुविहिताचार्येण बघुनीतिस्थाने प्रचन्नं कोकिलाः स्वशिष्येण निधापिताः । रात्रौ अन्नव्यस्य शिष्या मात्रकपरिठापनार्थ गत्यागतिं कुर्वन्तः पदाक्रमणेन कोकिलशब्दान् शुश्रुवुः । ते सर्वे कोकिलप्रव्यमजानन्तो जीवोपमर्दनं विकाय | पुनः पुनः पश्चात्तापेन स्वात्मानं निन्दन्ति प्रतिक्रमन्ति च । ततो रुसूरिः स्वयं बघुनीतिस्थाने समागचत् । तेषां शब्दानाकर्ण्य पुनः पुनरुपमर्दनेन शब्दं कारयन्नुवाच-'इमेऽहंतो जीवाः पूत्कुर्वन्ति' इति वाक्यं स्वशिष्याय प्रत्यहं श्रावितं । सूरिभिः प्रत्यूषे रुजसूरिशिष्यान् प्रोक्तं-"अयं युष्मदीयो गुरुरजव्यत्वान्न सेवाहः । यतःदासप्पो इकं मरणं कुगुरु अनंताई दिति मरणा । तो वर सप्पग्गहियं मा कुगुरुसेवणा जदं ॥१॥ संजयं न वंदेजा मायरं पियरं गुरुं । सेवणा विय सवाणं रायाणं देवयापि वा ॥२॥ नहायारो सूरी नहायाराणुविस्कळ सूरी । उम्मग्गठि सूरी तिन्नि वि मग्गं पणासंति ॥३॥ बाह्याचरणिनस्तु अनुयोगधारसूत्रे एवमुक्ताः-"जे इमे समणगुणमुक्तयोगी उक्कायनिरणुकंपा हया इव मुद्दमा गया व निरंकुसा घमा मघा तुप्पोज पंडुरपारण जिणाणं आपाठ सल्वंदं विरहिऊण उन काल श्रावस्सगस्स लवति, तं खोगुत्तरियं दवावस्सयं” इत्यादि । तथा प्रज्ञापनासूत्रवृत्तौ चैवमुक्तंपरमत्थसंथवो वा सुदिपरमत्थसेवणा वावि । वावन्नकुदंसणवळणा य संमत्तसदहणा ॥१॥ * * * - * उ.प्रा.२२ * Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy