________________
954
६०
इति दर्शनरत्नाकरे । तथाऽजव्योऽनाद्यनन्तजंगेनाद्यगुणस्थानवी बहुशः सामग्रीसनावेऽपि कदाचिदपि नवमध्ये व्याख्यान. 15| सास्वादनस्वनावं नान्येति । यमुक्तं त्रिजुवनशरणदैः
काले सुपत्तदाणं सम्मविसुकं च बोहिलाजं च । अंतेसमाहिमरणं अजवजीवा न पावंति ॥१॥ इंदत्तं चक्कित्वं पंचुत्तरसुरविमाणवासं च । लोगंतियदेवत्तं धनवजीवा न पावंति ॥॥ उत्तरनरपंचुत्तर तायत्तीसा य पुवधर इंदा। केवलिदिकिय सासणि जकणि जरका य नो जवा ॥३॥ संगम य कालसूरी कविला अंगार पालया दो वि।नोजीव गुहमाहिला उदाशनिवमार अजवा ॥४॥ | अनव्यस्य चतुर्णा सामायिकानां मध्ये कदाचिफुत्कृष्टस्तु श्रुतसामायिकस्य खानो भवति, तदधिको न । इमौ जव्या-2 है। नव्यमिथ्यात्वसंयुक्तौ घावपि धर्मकथनादिना, श्रादिशब्दान्मातृस्थानानुष्ठानातिशयेन वा परेषां बोधयन् शासन दीपयन् । कारणे कार्योपचारात्तयोर्दीपकं सम्यक्त्वं नवेदिति जावार्थः।
अत्रार्थेऽङ्गारमर्दकसूरेः संबन्धश्चायम्क्षितिप्रतिष्ठपुरे श्रीविजयसेनसूरेः शिष्येण रात्रौ स्वप्ने पञ्चशत्या गजैः परिवृत एकः सूकरो दृष्टः । प्रत्यूषे गुरुं प्रति । तश्रवोक्तं। तच्छ्रुत्वा सूरिराह-'अोकोऽजव्यगुरुः पञ्चशत्या शिष्यैः समन्वितः समेष्यति'। ततस्तस्मिन्नेव दिने रुजाचार्यों
१ समितिगुप्त्यनुष्ठानस्यातिशयेन।
SARAM
॥ १२६॥
For Private & Personal Use Only
www.jainelibrary.org
___JainEducation internation-2010_05