SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 954 ६० इति दर्शनरत्नाकरे । तथाऽजव्योऽनाद्यनन्तजंगेनाद्यगुणस्थानवी बहुशः सामग्रीसनावेऽपि कदाचिदपि नवमध्ये व्याख्यान. 15| सास्वादनस्वनावं नान्येति । यमुक्तं त्रिजुवनशरणदैः काले सुपत्तदाणं सम्मविसुकं च बोहिलाजं च । अंतेसमाहिमरणं अजवजीवा न पावंति ॥१॥ इंदत्तं चक्कित्वं पंचुत्तरसुरविमाणवासं च । लोगंतियदेवत्तं धनवजीवा न पावंति ॥॥ उत्तरनरपंचुत्तर तायत्तीसा य पुवधर इंदा। केवलिदिकिय सासणि जकणि जरका य नो जवा ॥३॥ संगम य कालसूरी कविला अंगार पालया दो वि।नोजीव गुहमाहिला उदाशनिवमार अजवा ॥४॥ | अनव्यस्य चतुर्णा सामायिकानां मध्ये कदाचिफुत्कृष्टस्तु श्रुतसामायिकस्य खानो भवति, तदधिको न । इमौ जव्या-2 है। नव्यमिथ्यात्वसंयुक्तौ घावपि धर्मकथनादिना, श्रादिशब्दान्मातृस्थानानुष्ठानातिशयेन वा परेषां बोधयन् शासन दीपयन् । कारणे कार्योपचारात्तयोर्दीपकं सम्यक्त्वं नवेदिति जावार्थः। अत्रार्थेऽङ्गारमर्दकसूरेः संबन्धश्चायम्क्षितिप्रतिष्ठपुरे श्रीविजयसेनसूरेः शिष्येण रात्रौ स्वप्ने पञ्चशत्या गजैः परिवृत एकः सूकरो दृष्टः । प्रत्यूषे गुरुं प्रति । तश्रवोक्तं। तच्छ्रुत्वा सूरिराह-'अोकोऽजव्यगुरुः पञ्चशत्या शिष्यैः समन्वितः समेष्यति'। ततस्तस्मिन्नेव दिने रुजाचार्यों १ समितिगुप्त्यनुष्ठानस्यातिशयेन। SARAM ॥ १२६॥ For Private & Personal Use Only www.jainelibrary.org ___JainEducation internation-2010_05
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy