SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीकाकजंघो नृपतिः प्रसिद्धः, कोकासबुध्या कृतधर्मदायः । सिद्धेर्गतिं कारकदर्शनाढ्यः, अतीन्जियज्ञानपरां जगाम ॥ १॥ ॥ इत्यव्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यस्य वृत्तौ चतुर्थस्तंने एकोनपष्टितमं व्याख्यानम् ॥ ५५ ॥ ANILORSCIENCREASEENE ॥ अथ षष्टितमं व्याख्यानम् ॥ ६० ॥ श्रय दीपकसम्यक्त्वमिदम्मिथ्याप्टिरजव्यो वा स्वयं धर्मकथादिनिः । परेषां बोधयत्येवं दीपकं दर्शनं नवेत् ॥१॥ सुगमः । इयमत्र नावना-अनादिसान्तनंगकः प्रथमगुणस्थानवर्ती मिथ्यादृष्टिः केनचित्पुण्येन श्राजकुले समुत्पद्यते । तत्र कुलाचारतया गुर्वादिसामग्री प्राप्य महत्त्वार्थितया मत्सराहंकृतिहादिनिर्वा जिनबिंबप्रासादादीनि श्रायोचितसुकृतानि करोति । परमनुपलक्षितदेवादिस्वरूपोऽकृतग्रन्थिन्नेदतया सम्यग्नावेन विना सुकृतानि विदधात्यनन्तशोऽपि जन्तुः । परं तविधानेन न कश्चिविशिष्टतरलानः । यजुक्तमागमेपाएणणंतदेउलपमिमा कराविश्रा जीवेण । असमंजस वित्तीए न हु सुको दसणलवो वि॥१॥ KHERONCER-CC- CM. -% % Jain Education Internet 2 0 05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy