________________
स्तंज.
४
॥ १२७ ॥
तस्मान्मिथ्यादृष्टीनां सेवया स्वगुणच्यवनं स्यात् । यतः -
जं तवसंयमही नियमविहूणं च वंजपरिहीणं । तं सेलसमं श्रयतं बुद्धतं बोलए अन्नं ॥ १ ॥ अत्र चावश्यक नियुक्तिवृहद्वृत्त्यनुसारेण प्रबन्धेनोक्तमर्थं दृढयति-यथैकस्मिन् साधुसमुदाये एकः श्रमणगुणमुक्त - योगी प्रत्यहं गोचर्याद्यालोचनसमये पुनः पुनरात्मानं निन्दति प्रतिक्रामति च । तद्दृष्ट्वा बहवो मुनयस्तं प्रशंसन्ति । अन्यदैकः सम्यग्ज्ञानादियुक्तः संविग्नसाधुः समेतः । तेनापि तं तथा कुर्वन्तं प्रेयान्येषामिदं ज्ञातं प्रोकं, यथा- एक शश्चिमान् गृहस्थः स्वगृहं रत्नादिनिरापूर्य पुष्यार्थ विश्वानरेण जस्मसादकरोत् । ततः सर्वे जनास्तं प्रशंसन्ति- 'हो. sस्य रत्नादिषु निलजता !' । पुनरपि रत्नादिनृतगृहेण जगवन्तमग्निमतर्पयत् । तदा वायुप्रचंमात्प्रवृद्धाग्निज्वालया सर्वो ग्रामो जस्म्यनवत् । ततो राज्ञा श्रेष्ठी दरित्रीकृत्य नगरान्निर्वासितः । अन्यस्मिन्नपि ग्रामे एकं वणिजं तथाकुर्वन्तं विज्ञाय राज्ञाऽर्वागेव सोऽशुनामायतिं मत्वा नगराद्वहिष्कृतः । ततः सर्वेऽपि सुखिनो बभूवुः । तदयमपि युष्माकं न श्लाघापरिचयाः । तच्छ्रुत्वा सर्वेऽपि तं वाह्याचारिणं मुक्त्वा स्वस्वधर्ममाराधयामासुः । अतो यूयमपि श्रजन्यगुरुं विमुच्य चरणं चरत । तच्छ्रुत्वा विस्मयं गतास्ते दध्युः -- “ अहोऽस्य महान कोऽपि क्रियादंजः । वयमद्यापि यावन्न जानीमहे नित्यसेवितोऽपि । इति विचार्याजन्यगुरुं मुक्त्वा ते संयमं प्रपास्य देवत्वं प्राप्य ततश्युत्वा दिलीपराज्ञः | पञ्चशतपुत्रा जाताः । ते यौवनावस्थायां गजपुरेशर चितस्वयंवरामं पे जग्मुः । इतश्चाङ्गारमर्दकजीवो बहुषु जवेषु चान्वोट्रत्वं प्राप्तवान् । सोऽपि तत्रैव पुरे बहुमारजराक्रान्तो रटन् दृष्टः । क्रमेलकक्कएछब्देन सानुकंप चित्तास्ते प्रादुः- “ अहो
1
Jain Education International 2010_05
For Private & Personal Use Only
व्याख्यान.
६०
॥ १२७ ॥
www.jainelibrary.org