SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ASSA गतं विकाय ततो नृपस्तं सत्कार्यावोचत्-"नोः कलाकुशल ! कमलाकर नुवनं मम योग्यं गरुमवदाकाशमार्गगामुकं कुरु । तस्मिन् | शतदलानि । तेषु मत्पुत्रयोग्यानि मन्दिराणि । कर्णिकापदे मद्योग्यं जुवनं । तत्समीपेऽमात्यादिप्रकृतिवर्गस्थलं । ईदृशं । देवविमानं निर्माहि" । सोऽपि जातजीविताशो गूढाशयः 'स्वाम्यादेशः प्रमाणं' इत्युक्त्वा स्वेप्सितसिद्ध्यर्थ बाह्यतो नृप-18 प्रचित्ताह्रादक पद्मगृहं निष्पादितं । ततः प्रचन्नं काकजंघमुवाच-"स्वामिस्त्वं चिन्तां मुक्त्वा जिनध्यानैकपरो नव ।। अहममुकदिने शत्रु विडंबनापदे रोपयिष्यामि" । ततः कोकासेन गुप्तवृत्त्या स्वनृपसुतः ससैन्यः समानीतः । तमासन्ना ल सपारकर तत्र न्यधापयत् । नृपोऽपि गर्वेण सौधर्मजवनं। तिरस्कुर्वन् जहर्ष । इतश्च सोझासः कोकासः प्राह-"स्वामिन् ! यूयं सपरिकराः स्वस्वस्थाने निषीदत । अहं कालिका-181 प्रयोगेण तत्कालं ननःकौतुकं दर्शयामि"। ततस्ते वुनुदिता रंका व नोजनार्थ कौतुकेदाणार्थ स्वस्वस्थलमध्यासामासुः। ततस्तस्मादगारात्स्वयं किंचिन्मिषेण निःसृत्याह–'पश्यत रे मूढा मत्प्रजुविझवनाफलं' । इत्युक्त्वा यावत् कालिकां | | परावर्तयत्तावन्निशालुनेत्रे व सकलोऽपि प्रासादो मिमील । तत्र पद्मकुमलान्तःस्थिता नमरा इव ते हाहारवं चक्रुः ।। उक्तं चान्योक्ती रात्रिर्गमिष्यति नविष्यति सुप्रजातं, नास्वानुदेष्यति हसिष्यति पंकजश्रीः। इत्थं विचिन्तयति कोशगते हिरेफे, हा हन्त इन्त नलिनी गजमुजाहार ॥१॥ इतश्च कोकासेन संकेतितः काकजंघसुतस्तन्नृपसुजटान् जित्वा नगरे एत्य निजपितरं काष्ठागारान्निष्कास्य रथकारेण GAR Jain Education Inte For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy