________________
एए
सं ततीरदेशमासेदिवांसः । तत्र चासन्नं काञ्चनपुरं वीक्ष्य स्वामिनमशिक्ष्यत् स्थपतिः- "हे नृप ! सावधानतयाऽत्र स्थेयं, व्याख्यान
यथा कोऽपि न वेत्ति । अहं त्वस्मिन्नगरे रथकारगृहे गठामि" । इत्युक्त्वा निःशंकं नृपमान्यसूत्रधारगृहे समेत्य कोकासः |
कालिकाघटनार्थमुपकरणानि विशिष्टानि ययाचे । सोऽप्यन्तगृहे रथचक्रकरणसामग्रीमन्तरा मुक्त्वा तदानयनाय याव-II ॥१२४॥
द्ययौ तावत्तस्मादधिकं दिव्यं चक्र कोकासेन निष्पादितं, करान्मुक्तं सदाघातं विना स्वयमेव गवति । अथागत्य स तामसाधारणकलां वीदय दध्यौ--'नूनमयं कोकास एव, तेन विना होण्यामन्यस्य दिव्यकता कुतः ?' । इति निश्चित्य है। किंचित्प्रपञ्चेन तत्र तं संरक्ष्य सूत्रधारो नृपाय गत्वेति प्राह-'हे नृप ! पुण्यादात्मगृहे कुतोऽपि कोकासः समेतोऽस्ति' ।। तच्छ्रुत्वा राज्ञा निजपूरुषैः स आनाय्येति पृष्टः-'त्वत्स्वामी कुत्रास्ति ?' । सोऽपि व्यापादननिया पटिष्टधीः किंचिञ्चित्ते । विचार्य स्वनृपस्थितिस्थानान्यकथयत् । ततः कनकप्रनः सैन्येन सह तत्र गत्वा तं बबन्ध । विसंबनापूर्व काष्ठपञ्जरेऽक्षेपयत् । कलिंगेशस्तस्यान्नमात्रमपि न दत्ते । ततः सानुकंपमनसो वहुजना नृपजिया पुण्यार्थ वायसदानभिषेण पिंमान्दमुः। एवं वायसपिमिकया प्राणधारणां कुर्वन् कदाप्यप्राप्तःखोऽपि स्वकर्म निन्दन् दिनान्यत्यवाहयत् । यमुक्तम्को इत्थ सया सुहि कस्स व सबी थिरा।को मञ्चुणा न गदि को गिको नेव विसएसु ॥१॥
॥१४॥ | एकदा नृपः कोकासवधाय सझो जातः तदा लोकेरुक्तं-"स्वामिन्नेदं तवाह, कीलिकार्थ प्रासादलंगमिव । उत्तमा गुणेषु न स्वपरविजागं चिन्तयन्ति । यतःसर्वेषां बहुमानार्हः कलावान् स्वः परोऽपि वा। विशिष्य च महेशस्य महीयोमहिमाप्तिकृत् ॥ १॥
COLORROGROGROLOG
Jain Education Internat
_05
For Prve & Personal use only
www.jainelibrary.org