SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Jain Education Internatio उन्मत्तप्रेमसंरंजा दारजन्ते यदंगनाः । तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ १ ॥ अथ नृपस्तेन तया च सह तमारुह्य गगनमुलंघयन् दिग्विरतिव्रतं संस्मार्य प्राह - 'जो मित्र ! कियन्मात्रं क्षेत्रमस्मा - निरुधितं ?" । स प्राह - 'स्वामिन् ! द्विशतयोजनी व्यतीता' । तच्छ्रुत्वा सखेदमुक्त - " हो पश्चाघालय वालय, व्रतं ज्ञात्वा निषिद्धाचरणेन मूलतो जंगः स्यादज्ञातव्रतेनौघतो गमनं चातिचारकरं तच्च प्रतिक्रमणादिना शुध्ध्यति । हा हा कुतूहल प्रियं मां धिक् धिक्, येनात्महितमपि न ज्ञातं" । इत्यादि गतसर्वस्व इवोच्चैः शोचति स्म । तदा स्थपतिपतिः पतत्रिणः पश्चादालनायकीलिकां यावद्गृह्णाति तावत्तामितरां निश्चित्य चिन्तातुरः प्राह - "देव दुर्दैववशाद्दुष्टेन केनापि कीलिका परावर्तयांचक्रे । न च तां विनाऽयं पश्चाजन्तुमभूष्णुः । श्रतः परं यद्यग्रे गम्यते कियन्मात्रं क्षेत्रं तदा सर्व सुखं स्यात् । अन्यथाऽत्र शत्रुसी मनूतलपतनादनर्थो जावी । इति श्रुत्वा नृपेणोक्तं- " जो मित्र ! किमेवं वदसि अनन्त - नवदुःखदं विधिविध्वंसकं वाक्यं ? | अनाजोगादिना निषिद्धसेवनाद्वतस्य मालिन्यरूपेणातिचार एव, विज्ञायोल्लंघनेन तु व्रतजंग एव । अतिचारेण खंमितं व्रतमपक्ककुंजवत् सुखेन संधातुमपि शक्यं, पक्कनग्नकुंजस्तु तथा न । श्रतः पुरस्तात् पदमात्रगमनं सर्वथैव नानुमन्यते । यतः जलधूली धरित्र्यादिरेखाव दितरन्नृणाम्। परं पाषाण रेखेव प्रतिपन्नं महात्मनाम् ॥ १ ॥ किं च व्रतोल्लंघनफलं तु कटुकऽव्यास्वादवदधुनैव समायातं । श्रतोऽनयैव कीलिकयाऽनुवालय” । तद्दा पुनः पुनः प्रशंसता तेन गरुमो पश्चाद्दाखनाय प्रयुक्तस्तावन्मिलितपक्षयुगत्वेनाधस्तादपतत् । परं जाग्येन सरसि पतनादजग्नांगास्ते 10_05 For Private & Personal Use Only - www.jainelibrary.org.
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy