________________
पए
संज. रपि स्नेहं नाकर्षितं । ततस्ते सर्वे विलक्ष्वदना बनवुः । अंगमर्दकरत्नेनापि तदिन एव ऋष्टुं शक्यते, न तु दिनान्तरे । व्याख्यान.
तिच्च तत्रैव कूपे कूपलायेव तिष्ठति स्म । ततः प्रवृति तस्य संजातकृष्णजंघत्वेन जनेषु काकजंघ इत्याख्या प्रश्रिता । न | .....TRIC लोकमखबन्धो जवतीति सर्वविदितमेव । न तथा सुष्ट नाम खोके प्रसिद्धिं याति, यथाऽपनाम, मापतुपकरगमुक-त
सावद्याचार्यरावणादिवत् । II इतश्च कुंकणदेशे निर्धनजनसंहारमहारदासदृशं महापुर्निदं वजूव । यस्मिन् धनवन्तोऽपि निर्धनायन्ते, राजानोऽपि
कायन्ते । उक्तं चमानं मुश्चति गौरवं परिहरत्यायाति दीनात्मता, खजामुत्सृजति श्रयत्यदयतां नीचत्वमालंबते।
नार्याबन्धुसुतासुतेष्वपकृतीर्नानाविधाश्चेष्टते, किं किं यन्न करोति निन्दितमपि प्राणी कुधापीमितः॥१॥ M ईदृहे उनि वर्तमाने स्वकुटुंबनिर्वाहार्थ कोकास उजयिनी जगाम । तत्र कंचित्सहायं विना नृपमीखनेऽक्ष्मः
कोकासो बहून् काष्ठपारापतान विनिर्माय ताहक्कीलिकादिप्रयोगेण राज्ञो धान्यकोष्ठागारेषु प्रेषयति । तेऽपि जीवन्त इव है तत्क्षणात्तत्र गत्वा कणादानेन चंचुनिः शालितंकुखैर्जवराणि कोष्ठपूरमापूर्य पश्चादागवन्ति । तैः कणैः स्वकुटुंब निर्वा
४॥१२॥ हयति स्म । अन्यदा धान्यरदकैः पोता इव कणैः पूरिताः काष्ठकपोताश्चौरा धान्यागारेन्यो निःसरन्तो दृष्टाः। ततः प्राप्ताश्चर्यास्ते तत्पृष्ठानुगा एव कोकासगृहे जग्मुः। तैः कोकासो नृपसमीपं नीतः। नृपेण पृष्टः स्पष्टमनाषिष्ट । यतः
ASANSAR
Jain Education Inter
010 05
For Private & Personal Use Only
www
+
.brary.org