________________
अन्यदा गुरुदेशनया जातजैनमतनिपुणः सर्वधर्ममारराध । इतश्च मालवदेशे विचारधवलो नृपः । तस्य चत्वारि नररत्नान्यवन् । तत्र सूपकारो यथानितषितां रसवतीं विधत्ते । यया नुक्तया तस्मिन्नेव दाणे, क्षणान्तरे, प्रहरे, तद्दिने, पक्षमासादिषु वा यथानीप्सितमेव हुत्याउर्जवति । न तु तत्पूर्व परतो वा । शय्यापालकश्च तादृक्किञ्चित्तदपं कट्पयति, यत्र सुप्तः पुमान् यथानिलपिते काले घटिकादिरूपे प्रबुध्यते । अंगमर्दकश्चैकपलादिबहुतरं तैलं शरीरान्तरावर्तयति, सर्वमपि ससुखं पश्चादाकर्षति, न च स्वपमपि सुःखमुत्पादयति । चतुर्थो लांमागारिकश्च लांम तथा विरचयति यथा तत्र निहितं धनं तेन विना न कश्चित्प्रेक्षते, न च तत्र खात्राग्निनयं प्रनवति । एजी रत्नश्चिन्तितार्थसाधकः दमाशको
यांस्यहानि व्यतीयाय। Bा अन्यदा पुत्रानावेन विरक्तात्मा व्रतं प्रतिपित्सुः कस्यचिमोत्रिणे राज्यं दित्सति । तावत् पाटलिपुत्रेशेन रत्नचतुष्टय
बुधेन जितशत्रुनृपेण सहसैवोजयिनी वेष्टिता । तदा काकतालीयन्यायवत्तत्पुरेशः शूखरोगातः समाधिना मृति प्राप। । महाशूखाद्युत्पत्तिर्हि प्रायो मृत्युनाटकस्य नान्दी । उक्तं च- .
सूषक्सियहि विसूलपाणिग्रसत्यग्गिसंजमेहिं च । देहतरसंकमणं करे जीवो मुहुत्तेणं ॥१॥ ततोऽमात्यादिकैः हतं सैन्यमनायकमिति विचिन्त्य प्रातमिव जितशत्रुनृपाय सा पुरी दत्ता । ततो राजा चत्वार्यपि पुरुषरत्नानि परीक्षांचक्रे । एकदा समग्रदेहादंगमर्दकस्तैलाकर्षणं कुर्वन् राजानुयैकस्यां जंघायां पञ्चकर्षमितं तैलं ररक्ष। ततो नृपेण पर्षदि प्रोक्तं-'अन्यो यः कश्चिदनिमानी, सोऽस्या जंघायाः स्नेहमाकर्षतु' । ततोऽन्यांगमर्दकैदुन्निरुपायै- 1
ARRAHASRC
Jain Education Internati
1010_05
For Private & Personal use only
www.jainelibrary.org