________________
SONIK
CORRECORECRUGSCOCONCHAL
। सत्यं मित्रैः प्रियं स्त्रीजिरतीकं मधुरं द्विश । अनुकूलं च सत्यं च वक्तव्यं स्वामिना सह ॥१॥
तत्कलातिशयदर्शनात्तुष्टः माकान्तस्तं प्राह-'अन्यदपि विज्ञानं देसि ?' । तेनाप्यूचे-"स्वामिन् ! सर्व रथकृतिज्ञानं वेद्मि । कामितगतिगामुकं काष्ठमयमयूरगरुत्मत्कीरकलहंसादिपक्षिणं रथवरमिवारुह्य नूमाविव व्योमांगणेऽपि । कीलिकादिप्रयोगेण यथेप्सितं गम्यते आगम्यते च” । तन्निशम्य कुतूहल प्रियः दमाप्रियस्तमेवमुवाच-"जो निर्माहिर मम मार्गगमनागमनकर गरुममेकं, येन सकलनूममलं विलोकयामि"। ततस्तेन निर्मापितः । तदर्शनमात्रेण संतुष्टो राजा।। नृपाझया स सकुटुंवोऽपि यथासुखं तत्र तिष्ठति स्म । यतःखूणसमोनस्थि रसो विमाणसमो अ बंधवो नत्थि। धम्मसमो नत्थि निही कोहसमो वेरिउ नस्थि ॥१॥
अन्येद्युः कोकासेन साकं स्त्रिया सह तं गरुममधिरुह्य लक्ष्मीपतिरिव नृपतिर्मरुत्पथे प्रस्थितो नानादेशाद्युल्लंघयन् । गुकछपुरोपरि गवन् कोकासं तन्नगरनामादिकं पाच । सोऽपि गुरुमुखेच्यः श्रुतपूर्वज्ञातान्याह-"अस्मिन् नृगुकन्चपुरे पुरा श्रीमुनिसुव्रतस्वामी प्रतिष्ठानपुरादेकस्यामेव यामिन्यां पष्टियोजनान्यतिक्रम्य यागे हूयमानं हयवरं पूर्वजव मित्रं प्रतिबोध्य कृतस्थिरधर्मानुरागं सौधर्म सामानिकश्रियं प्रापयामास । तेन तदैव तत्रैत्य जिनसमवसरणस्थाने जिननिजयमूर्तियुक्तं चैत्यमश्वावबोधतीर्थ च स्थापित" । इत्थं नानाविधदेशान् विलोकयन् लंकानगरी चालोक्य तस्य स्वरूपं पाच । स प्राह-"स्वामिन् ! अत्र पुरा रावणोऽजूत् । तस्सास्विरूपं लोक इत्थं श्रूयते-यथा तेन नव ग्रहाः स्वखद्वापादे वझाः । अन्तकं वध्ध्वा पातालं क्षिप्तः । तस्य च वायुदेवो गृहांगणे प्रमार्जकः, चत्वारोऽपि जीमूता गन्धांवुव
ROM-NoCC-SCRESS
in Education Internat
For Private & Personal Use Only
www.jainelibrary.org