SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ संज. ॥१०॥ नाहत्य जूमौ पातितवान् । तथा वर्षासु शकटाध्वनि चक्रोत्खातं वहन्नीर वामपादेन धारितं पश्चाजतं । तथा पाजणिना-व्याख्यान. जनप्रविष्टमक्षिकागणो गुमगुमारावं कुर्वन् मया कराच्यां रोधितः" श्रुत्वेति किञ्चिस्मिताननो हरिः सजायां स्थितः ।। प्राह-"शृण्वन्तु वीरस्य चरितं कुलं चयेन रक्तस्फटो नागो निवसन् बदरीवने । पातितः क्षितिशस्त्रेण क्षत्रियः सैष वै महान् ॥१॥ येन चक्रोत्स्वता गंगा वहन्ती कलुषोदकम् । धारिता वामपादेन क्षत्रियः सैष वै महान् ॥२॥ येन घोषवती सेना वंसन्ती कलशीपुरे। धारिता वामहस्तेन दत्रियः सैष वै महान् ॥३॥ तदस्याः केतुमञ्जर्या योग्योऽयम्" । इत्युक्त्वा हरिणाऽनिठतस्तस्य सा दत्ता । वीरोऽपि कृष्णजयात्तां परिणीय स्वगृहे । नीत्वा शुश्रूषापरोऽजूत् । बहुदिनैः समागतः । तं प्रति हरिक्षा पृष्टं-'मत्सुता त्वदाज्ञां करोति न वा ? । वीरः प्राह'अहं त्वत्सुताझाकरः। ततः कृष्णेन बाद धिक्कृतः गृहे गत्वा तां प्राह-रे पाजाणं कुरु, गृहं मार्जय, जलाश याजलमानय । श्रश्रुतपूर्व श्रुत्वा साह-'स्वामिन्नहं तु न किमपि वेमि' । ततो वीरेण रज्ज्वा गाढं ताडिता । सा रुदन्ती। पितुरने वक्ति स्म । सोऽवक्-'त्वयैव मार्गितं दासत्वं' । साह-'तात नास्य गृहेऽहं वसामि । संप्रति त्वत्प्रसादात्ः || स्वामिन्येव विष्यामि । ततः केशवो वीरकं समनुज्ञाप्य तां प्रव्रज्यां ग्राहयामास । स्वयं तु अप्रत्याख्यानकषायोदयवत्त्वेन व्रतादिग्रहणेऽक्ष्मः । W॥१०॥ JainEducation Internatibite10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy