SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ अन्यदा श्रीनेमिजिनो रैवतके समवसृतस्तदा हरिः सपरिवारो वन्दनाय ययौ । अष्टादशसहस्राणां साधूनां गणं । बादशावर्तवन्दनेन वन्दते स्म । अन्ये नृपाः श्रान्तास्तस्थुः । वीरकस्तु तदनुवृत्त्यैव विष्णुना सह अव्यतो वन्दते स्म । | १ प्रखेदक्विन्नगात्रश्च श्रीनेमि पृष्टवान् हरिः । षष्टित्रिशतसंग्रामै हमेवं श्रमं गतः ॥१॥ | जगवानुवाच-"कृष्ण त्वया सप्तकक्ष्येण दायिकं चागामिकचतुर्विंशतिकायां पादशाममनाम पश्चानुपूर्व्या तु त्रयोदशं तीर्थकृन्नाम समुपार्जितं, तथा सप्तमपृथ्वीयोग्यमायुःकर्म तृतीयस्यामानीतं" । तच्छ्रुत्वा सोऽवक्-'पुनरपि वन्दित्वा । तदप्यपनये' । जिनो वक्ति-"तत्समयनिराशी वस्तु तदैव गतः, परं जगत्युत्तमपदार्थाः सर्वे त्वया स्वीकृताः, अतः । परं किमीप्ससि ? तृतीयनरकायुष्कं तु पूर्वनिदानाद्वयवासुदेवपदायत्तं, तस्यानावो न स्यात् । यतः-'अनियाणकमा रामा' इत्यादि ।" तघ्नगवाक्यं निश्चलतया मन्यमानः कृष्णः स्वगृहं ययौ। अत्र शिष्यप्रश्नः- “पूज्य ! तृतीयनरके तूत्कृष्टं सप्तसागरायुः प्रोक्तं, नेमिजिनस्य नाविकृष्णजीवादशाममाख्यजि-13 नस्य चान्तरमष्टचत्वारिंशत्सागरोपमाः, तत्कथमेकजवेन पूर्ण स्यात् ?' । उच्यते-"श्रीहेमचन्द्रकृतनेमिचरित्रे तु पञ्च । नवाः प्रोक्ताः सन्ति, तत्त्वं तु केवलिनो विदन्ति । शुधश्रधागुणान्वितोऽचिरेण श्रीकृष्णो नवपारं प्राप्स्यतीति । वसुदेवहिंमी तु-कएहो तश्यपुढवी उवहित्ता जारहे वासे सयज्वारे नयरे पत्तममलियनवो पवळ परिवक्रिय तित्ययरनाम पवकित्ता वेमाणिए उववत्तिा वालसमो अमम नाम तित्थयरो जविस्सई। श्रीकृष्णो जवपारं प्राप्स्यति । रोचकगुणोऽपि श्रेणिकादीनां तीर्थकृदादिपददायकत्वेन प्रसिधः । % 25A4%BSIS उ.प्रा.२१ Jain Education internatio For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy