SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ स्तंन्न. व्याख्यान. %--94256 तत्रौपशमिकं जिन्नकर्मग्रन्थेः शरीरिणः । सम्यक्त्वलाने प्रथमेऽन्तर्मुहूर्त प्रजायते ॥५॥ देहिनः शान्तमोहस्योपशमश्रेषितोऽथवा । मोहोपशमसंनूतं स्यादौपशमिकं परम् ॥३॥ सम्यक्त्वं प्राप्य तत्कालोदीर्णानन्तानुबन्धिनः । तपुछमन् रसाखादं तस्य यजते नवी ॥४॥ जघन्येनैकसमयमुत्कर्षाच्च षमावली । नवेद्वितीयं सम्यक्त्वं तत्साखादनसंज्ञकम् ॥ ५॥ मिथ्यात्वमोहनीयोयत्क्षयोपशमसंनवे । दायोपशमिकं तु स्यात्सम्यक्त्वगुणयोगिनः॥६॥ वेदकं नाम सम्यक्त्वं दपकश्रेणिमीयुषः । अनन्तानुबन्धिनां च कये जाते शरीरिणः ॥७॥ मिथ्यात्वस्याथ मिश्रस्य सम्यग्जाते परिदये। दायिकसंमुखीनस्य सम्यक्त्वान्त्यांशजोगिनः॥७॥ मिथ्यात्वमिश्रसम्यक्त्वैः सहानन्तानुवन्धिनाम्।क्षयाजीवस्य यत्तत्त्वज्ञानं दायिकं हि तत् ॥ए। सम्यग्दर्शनमेतच्च गुणतस्त्रिविधं नवेत् । रोचकं दीपकं चैव कारकं चेति नामतः ॥ १० ॥ तत्र श्रुतोक्ततत्त्वेषु हेतूदाहरणैर्विना । दृष्टिर्या प्रत्ययोत्पत्तिस्तयोचकमुदीरितम् ॥ ११॥ अत्र रोचकविषये कृष्णार्धचक्रिप्रबन्धोऽयम्पारावत्यां पुर्यामेकदा वर्षारात्रौ नेमिजिनः समवसृतः । कृष्णेन पृष्टः-'वर्षासु मुनयः कथं न विहरन्ति ?' ।॥११॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy