________________
परिनिव्जुश्रा गणहरा जीवते णायए नव जणा उ ।इंदजूती सुहम्मो य रायगिहे निबुए वीरे ॥१॥
इत्यावश्यकनियुक्तौ । बाख्येऽपि चारित्रपदं गृहीत्वा, निर्वृत्तिमर्वाक् प्रजुतः समाप ।
वाचंयमेषु प्रवरः प्रजासः, स स्तात्सदा मे प्रचुरोदयाय ॥ १॥ मासं पाठवगया, सवे वि य सबलजि संपन्ना । वारिसहसंघयणा समचउरंसा य संगणा ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ चतुथेस्तंने सप्तपञ्चाशत्तमं व्याख्यानम् ॥ ५७ ॥
॥ अथाष्टपञ्चाशत्तमं व्याख्यानम् ॥ ५० ॥
श्रयात्रान्येऽपि कतिचित्सम्यक्त्वजेदा निरूप्यन्तेसम्यक्त्वं चैकधा जीवतत्त्वश्रझानतो जवेत् । निश्चयव्यवहाराच्या दर्शनं विविधं मतम् ॥ १॥ कंठ्यः । नवरं अनन्तरोत्ताः सम्यक्त्वैकषष्टिनेदा व्यवहारदृष्टावन्तर्जवन्ति । अन्त्याः षट् नेदास्तु निश्चयेऽन्तर्जवन्ति। श्रयेदं पञ्चधा सम्यक्त्वम्
श्रादावौपशमिकं च साखादनमथापरम् । क्षायोपशमिकं वेद्यं दायिकं चेति पञ्चधा ॥१॥
Jain Education InternatiPL10.05
For Private & Personal use only
www.jainelibrary.org