________________
शरस्य प्रियाप्रिययोरण्डतिरस्ति । अशरीर वा वसन्तं प्रियाप्रिये न स्पृशत इति । नेति निपातो निषेधार्थः । ह वै इत्ये-181
व्याख्यान तदपि निपातघयं हिशब्दार्थत्वाद्यस्मादर्थे । सह शरीरेण प्रवर्तत इति सशरीरो जीवस्तस्य । प्रियाप्रिययोः सुखदुःखयोः।। ४|अपहतिर्विधातोऽन्तः । नास्ति । न त्वशरीरस्य । तस्मादशरीरे शरीररहितं । मुक्त्यवस्थायां । वसन्तं लोकाग्रे तिष्ठन्तं । प्रियाप्रिये मुखजुःखे न स्पृशतः । नन्वेतत्कथं प्राप्यते ? उच्यते-ज्ञानदर्शनचारित्ररत्नत्रयजावेन तत्प्राप्यते । यमुक्तं दर्शनसप्ततिकायांसंमत्तनाणचरणा संपुन्नो मोकसाहणोवाउँ । ता इह जुत्तो जत्तो ससत्ति नायतत्ताणं ॥१॥ |
तथा
ये धर्मशीला मुनयः प्रधानास्ते सुःखहीना नियमेन सन्ति ।
संप्राप्य शीघ्र परमार्थतत्त्वं व्रजन्ति मोदं चिदमेकमेव (सुखरूपमिड)॥१॥ IPI इत्यादियुक्तिनिः प्रतिपादितो निजसंशयं मुक्त्वा जिनान्तिके दीक्षां त्रिशत्या खात्रैः सह जग्राह । स पोमशवर्षीयगृ-18
हस्थपर्यायं मुक्त्वा सर्वविरतिं स्वीचकार । अष्टौ वर्षाणि यावच्चद्मस्थपर्यायं नुक्त्वा निरावरणं निर्व्याघातं केवलज्ञानं प्राप । पोमश वर्षाणि यावत् केवली बहून् नव्यान् प्रबोध्य यदर्थ उद्योगो विहितस्तदेव सौख्यं वुलुजे । इति संक्षेपतः सर्वगणवक्तव्यमिदं।
॥११॥
Jain Education Inte
2 010_05
For Private & Personal Use Only
www.jainelibrary.org