________________
Jain Education Internas
व्याधिमरणार ति चिन्तौत्सुक्यादिनिःशेषबाधारहितत्वादिति हेतुः । तथाविप्रकृष्टमुनेरिव । यत् किमप्यत्र संसारे स्रक्चन्दनांगनासंजोगादिसमुत्थं चक्रवर्त्यादिपुण्यफलं च निश्चयतो दुःखमेव विनाशित्वात् कर्मोदयजन्यत्वाच्च, पामा कं डूयनादिवत् श्रपथ्याहारादिवधा । तथा चोक्तम्
नग्नः प्रेतश्वाविष्टः कान्ती मुपगुह्य ताम् । गाढाया सितसर्वांगसुखी हि रमते किल ॥ १ ॥ जुक्ताः श्रियः सकलकामडुघास्ततः किं संप्रीणिताः प्रणयिनः स्वधनैस्ततः किम् । दत्तं पदं शिरसि विद्विषतां ततः किं कल्पस्थितं तनुभृतां तनुनिस्ततः किम् ॥ २ ॥ इत्थं न किंचिदपि साधनसाध्यजातं, स्वप्नेन्द्रजालसदृशं परमार्थशून्यम् ।
श्रत्यन्त निर्वृतिकरं यदपेतबाधं तद्ब्रह्म वाञ्छत जना यदि चेतनास्ति ॥ १ ॥ तः सुखं सर्वं तत्त्वतो दुःखमेव । निगदितं च महानाप्ये
विसय सुहं डुकं चिय डुरकपडियार तिगिवं । तं सुहमुवयाराजे न य उवयारो विणा तचं ॥ १ ॥ विषयसुखं तत्रतो दुःखमेव दुःखप्रतिकाररूपत्वात् । कुष्ठाशरोगक्का थपानछेदनदंजनादिचिकित्सावत । यश्च लोके तत्र सुखव्यपदेशः प्रवर्तते स उपचारात् न चोपचारस्तथा पारमार्थिकं बिना क्वापि प्रवर्तते, माणवकादौ सिंहाद्युपचारदिति । तस्मान्मोक्षसौख्यं निरुपममिति स्थितं । तथा हे प्रजास ! वेदेऽपि संसारमोक्षस्वरूपं प्रतिपादितं त ह वै मश
2010_05
For Private & Personal Use Only
-
www.jainelibrary.org