SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ RS २७ जीवस्तथा निर्वृतिमन्युपेतो, नैवावनीं गछति नान्तरीक्षम् । व्याख्यान. दिशं न कांचिद्विदिशं न कांचित् , क्लेशदयात्केवलमेति शान्तिम् ॥५॥ किंवा जैनागमे ?केवलसच्चिदर्शनरूपाः सर्वार्तिपुःखपरिमुक्ताः। मोदन्ते मुक्तिगता जीवाः वीणान्तरारिगणाः ॥ १॥ | इति । अथैतत्प्रतिविधानमिदम्-न प्रदीपानवस्य सर्वथा विनाशः, परिणामवत्त्वात् बुग्धस्येव । अथवा परिणामा-12] न्तरापन्नचूर्णीजूतघटस्येव न सर्वथा नाशः । ननु यदि सर्वथा न नाशस्तर्हि विध्यातानन्तरं किमित्यसौ साक्षान्न दृश्यते ? उच्यते-विध्याते दीपेऽनन्तरमेव तमः पुजलरूपविकारः समुपलन्यत एव । यन्नोपलच्यते, तत्सूक्ष्मतरपरिणामापन्नत्वात् , कृष्णात्रविकारवत् । नूनं विचित्ररूपा पुजलपरिणतिः। यथा सुवर्ण पत्रीकृतं चहुाह्यं जूत्वा शोधनाश्रमग्नी दिप्तं जस्मनि | मिलितं, तत्स्पर्शनेन्धियग्राह्यतामेति । तच्चूर्णीकृतं सूदा रजसा संपृक्तं निकृष्टं विमूट्यं भवति । इत्याद्यनेकपुजलेषु विचि, त्रत्वं स्वधिया जाव्यं । तथा प्रदीपपुजलाश्चक्षुर्लाह्या जून्या पश्चाविध्याते एत एव तममीनूताः सन्तो प्राणेन्जियग्राह्यता-14 मुपयान्ति । यथाऽन्यरूपापन्नो दीपो निर्वाण उच्यते, तथा जीवोऽपि कर्मविरहितकेवलामूर्तसंपूर्ण जीवस्वरूपलाललवाणमवाधं परिणामान्तरं प्राप्तो निर्वाणो निवृति प्राप्त उच्यते । ननु शब्दादिविषयोपजोगाजावादहन्डियाजावान्निःसुख | एवायं । अत्रोच्यते-मुक्तस्य जन्तोः परं प्रकृष्टमकृत्रिमं स्वानाविक सौख्यमिति प्रतिज्ञा । ज्ञानप्रकर्षे सति जन्मजरा ||॥११७ Jain Education Intern - 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy