________________
व्याख्यान.
॥११६॥
॥ अथ सप्तपंचाशत्तमं व्याख्यानम् ॥ ५ ॥ अथ पञ्चमं निर्वाणाख्यस्थानं निरूप्यतेअनावे बन्धहेतूनां घातिकर्मदयोझवे । केवले सति मोक्षः स्यालेषाणां कर्मणां नये ॥१॥ सुरासुरनरेन्द्राणां यत्सुखं जुवनत्रये । तत्स्वादोऽनन्तनागोऽपि न मोदसुखसंपदः ॥२॥ अनन्तसुखसंपूर्ण निर्वाणपदमदयम् । नाद्यनन्तं प्रवाहेण नापितं विश्ववेत्तृभिः ॥३॥
कंठ्याः । अथ षष्ठं मोदोपायाख्यं स्थानमिदम्ज्ञानादयस्त्रयः शास्त्रे मोदोपायाः प्रकाशिताः । इति सम्यक्त्वरत्नस्य षष्ठं स्थानं विचिन्तयेत् ॥ १॥
कंठ्यः । अत्रार्थे प्रजासगणधरज्ञातम्| राजगृहे पुरे बलानिधो विप्रः । तस्य नार्याऽतित्तता । तयोः पुत्रः प्रजासोऽनूत् । स च वेदसांख्यमीमांसापाद-11 a योगाचारादिशास्त्रात्वादहंकृतिपूरेण सर्व जगत् स्वात्मानं विना मूर्खमिव मन्यते । इतश्च यज्ञसमये समूहीजूतजूदेवानां | मध्ये इन्जनृत्यादयो ये ये त्रैशखेयान्तिके गतास्ते ते पञ्चाननं दृष्ट्वा श्वापदा व निजनिजमानं विमुच्य प्रनुचरणमानस-11॥ ११६॥
सरसि हंसत्वं जग्मुः। तदा लोकमुखाच्छ्रुत्वा प्रजासो दध्यौ-"नूनमनेन रूपेण स्वधामत ईश्वर एवास्मत्पवित्रीकरराणाय समागतो ज्ञायते । अन्यथेशी शक्तिर्न स्यात् । अतोऽहं तस्य पांमित्यं स्वरूपं चातुर्य वर्ण्य वर्य चावलोकयामि ।
Jain Education Inter
2010.05
For Private & Personal use only
www.jainelibrary.org