________________
स्तंज.
| व्याख्यान
॥ ११॥
॥ अथ षट्पञ्चाशत्तमं व्याख्यानम् ॥ ५६ ॥
अथ तृतीयं काख्यस्थानं निगद्यतेशुजाशुनानि कर्माणि जीवः करोति हेतुनिः । तेनात्मा कर्तृको झेयः कारणैः कुनकृद्यथा ॥१॥ कंठ्यः । नावार्थस्त्वयं यथा कुशालो मृच्चक्रचीवरादिभिः कारणैर्घटमुत्पादयति, तथा जीवः कषायादिनिर्बन्धहेतुनिः कर्म बध्नाति । इत्येवं ज्ञाततत्त्वः सम्यक्त्वस्थानतामवगाहते, इति तृतीय स्थानम् ।
अथ लोक्तृस्थानं निरूप्यतेस्वयंकृतानि कर्माणि खयमेवानुनूयते (तेषामनुजवः स्वयं)। कर्मणामकृतानां च नास्ति नोगः कदापि हि ॥४॥
कंठ्यः । अत्रार्थेऽग्निजूतिज्ञातं । तच्चेदम्मगधजनपदे गोवरग्रामे वसुजूतिविप्रस्तस्य पत्नी पृथ्वी । तयोः पुत्रोऽग्नितिर्जातः । अन्येद्युः सोमलट्टगृहे यज्ञकरणार्थ पञ्चशतमात्रैः सह समागतः । तदा प्रथममेव गतमिन्जूतिं जिनान्तिके प्रबजितं श्रुत्वेति दध्यौ-"उर्जयस्त्रिजुवनस्यापि | मज्जातेन्वतिः केनचिद्दष्टेनेन्जालिकेन चलादिना खितः । जगद्गुरोर्मचातुश्चेतो ब्रमितं । तस्मादहं गत्वा । तं जुष्टं युक्त्या निगृह्णामि । अहो धिग्मजातरं सर्वज्ञमातएमसदृशं, यन्मां मुक्त्वैको गतः । किं कृतमनेन स्वशक्तिमजा
RRCOALSAROKARXX
॥११४॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org
2 010_05 HI