SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ %95% %E5 समयेऽहं दूरे प्रहितः १ मत्तः किं मोहमार्गः संकीणोऽनवत् ? हे त्रिनुवनैकतरणे ! श्रथ को मां प्रश्नोत्तरं दास्यति ?" इत्यादि विचिन्त्य पुनः पुनः महावीरशब्द संस्मरन् शुष्ककंवतालु तददरमध्यात् वीतिवर्णो मुखे स्थितवान् । तदा घादशांग्यागमझत्वादेकेनैव शब्देन सर्वशास्त्रार्थसंदर्जकशक्तिमन्तं गणनाथं वीतिवर्णपूर्वकाः सुशब्दाः स्मृतिपत्रे आजग्मुःवीतरागः, विबुझः, विषयत्यागी, विज्ञानी, विकार जित्, विदेषी, विशिष्टश्रेष्ठः, विश्वपतिः, विगतमोही, इत्यादिशब्देषु मध्ये वीतरागशब्दार्थ परिजावयन् विगतमोहः पञ्चमझानमवाप । देवगणैः स्वर्णावुजरचनादिविधिः वितेने । ततोऽनेकनव्यान् प्रबोध्य पादश वर्षाणि यावत् केवलिपर्यायं प्रपाट्य साद्यपर्यवसितसौख्यमनुंक्त । इति । विमलकेवलवोधगुणोत्तमे, प्रथमगौतमसाधुगणेश्वरे । जिनवरोदिति जातविनिश्चये, स्तुतिमहं विदधामि मनोरमाम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ चतुर्थस्तंने पञ्चपञ्चाशत्तमं व्याख्यानम् ॥ ५५ ॥ % % ककवान- % % % % - ॐमट Jain Education Internatdi For Private & Personal use only www.jainelibrary.org -
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy