________________
%95%
%E5
समयेऽहं दूरे प्रहितः १ मत्तः किं मोहमार्गः संकीणोऽनवत् ? हे त्रिनुवनैकतरणे ! श्रथ को मां प्रश्नोत्तरं दास्यति ?" इत्यादि विचिन्त्य पुनः पुनः महावीरशब्द संस्मरन् शुष्ककंवतालु तददरमध्यात् वीतिवर्णो मुखे स्थितवान् । तदा घादशांग्यागमझत्वादेकेनैव शब्देन सर्वशास्त्रार्थसंदर्जकशक्तिमन्तं गणनाथं वीतिवर्णपूर्वकाः सुशब्दाः स्मृतिपत्रे आजग्मुःवीतरागः, विबुझः, विषयत्यागी, विज्ञानी, विकार जित्, विदेषी, विशिष्टश्रेष्ठः, विश्वपतिः, विगतमोही, इत्यादिशब्देषु मध्ये वीतरागशब्दार्थ परिजावयन् विगतमोहः पञ्चमझानमवाप । देवगणैः स्वर्णावुजरचनादिविधिः वितेने । ततोऽनेकनव्यान् प्रबोध्य पादश वर्षाणि यावत् केवलिपर्यायं प्रपाट्य साद्यपर्यवसितसौख्यमनुंक्त । इति ।
विमलकेवलवोधगुणोत्तमे, प्रथमगौतमसाधुगणेश्वरे ।
जिनवरोदिति जातविनिश्चये, स्तुतिमहं विदधामि मनोरमाम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ चतुर्थस्तंने पञ्चपञ्चाशत्तमं व्याख्यानम् ॥ ५५ ॥
%
%
ककवान-
%
%
%
%
-
ॐमट
Jain Education Internatdi
For Private & Personal use only
www.jainelibrary.org
-