SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ स्तेज. तदा विज्ञानघन आत्मा नश्यति । अत एव न प्रेत्य नवे संज्ञास्ति, प्रागेव सर्वनाशं नष्टत्वात् । इत्येतदयुक्तं, अस्य वेदपद- याख्यान, स्यायमों युक्तस्तन्निशम्यताम्-विज्ञानं ज्ञानदर्शनोपयोगस्तेन घनो निविमो जीवः एतेन्यो झेयनावपरिणतेच्यो जूतेन्यो । घटादिन्यः समुत्थाय घटादिज्ञानोपयोगेनोत्पद्य तान्येवोपयोगलंबितानि जूतानि, अनु पश्चात् कालक्रमेणान्यमनस्कत्वादिनाऽर्थान्तरोपयोगे सति ज्ञेयत्नावेन विनाशमश्नुवन्ति, न पुनरयमात्मा सर्वथा विनश्यति । यत एक एवायमात्मा त्रिस्वनावः । कथं ? उच्यते-पूर्वोपयोगविगमेन विनश्वररूपः, अपरविज्ञानोपयोगस्वनावनोत्पादस्वरूपः, अनादिकालप्रवृत्तसामान्य विज्ञानमात्रसंतत्या पुनरयमविनष्ट एव तिष्ठति । एवमन्यदपि वस्तु सर्व त्रिस्वनावं ज्ञेयं । न प्रेत्यसंज्ञास्ति, न चान्यवस्तूपयोगकाले प्रागविज्ञानसंज्ञा न स्यात् , सांप्रतवस्तूपयोगात् । अनेनार्थेन जीवसत्त्वं प्रतिपद्यस्वेति । तदेवं त्रिजगत्स्वरूपवेदिना जगवता निःशेषपरप्रवोधनोपायकुशलतया गतसंशय इन्जजूतिः पञ्चाशवर्षीयमुक्तगृहि-13 धर्मो लागवती दीक्षां जग्राह । जगवता गणधरपदे स्थापितः । काञ्चनवर्णः सप्तहस्तोच्चदेहमानोऽनेकलब्धिसमन्वितः शुचचारित्रपर्यायेण प्राप्तचतुर्थज्ञानः क्ष्योपशमदर्शनान्वितो यावजीवं षष्ठतपःकारको निर्जितविषयकपायादिगुणः श्रीन्छजूतिगणवृद्धव, येन त्रिंशवर्षाणि यावत् सर्वज्ञसेवा कृता। अथान्यदा वीरेण स्वनिर्वाणसमयमासन्नं ज्ञात्वा प्रेमचिदे गौतमो देवशर्मविप्रप्रबोधाय तत्र प्रहितः । तदा पोश, किश ॥११३॥ प्रहान् यावत् जगदीश्वरो देशनां दत्वाऽश्यसौख्यं प्राप । ततः श्रीगणनृत्तं प्रतिबोध्य जिनान्यणे समागन्छन् सुरगणात् सर्वज्ञमोदं ज्ञात्वा वजाहत श्वाकस्मात् सशोकचित्तोऽचिन्तयत्-"अहो ! कृपासमुत्रेण किमिदं चेष्टितं कृतं ? यतोऽस्मिन् -CCCCCCORRECAR कलक Jain Education Internal 005 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy