SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ एवोपपद्यते, नैकतरस्याजावे । इत्यनुमानेन जीवास्तित्वं प्रतिपद्यस्व । तथा च हे सौम्य ! आगमाः सर्वे परस्पर विरुद्धताजाजस्ततश्च कः प्रमाणं कश्चाप्रमाणमिति संदेहो न युक्तः । यतः सर्वेऽभ्यागमा आत्मसत्त्वं स्थापयन्त्येव । यदाहुः | शाब्दिकाः - ययुत्पत्तिमत् सार्थकं शुद्धपदं, तवस्तु जवत्येव यथा तपनः । व्युत्पत्तिरहितश्च यचन्दः, तवस्तु नास्त्येव, यथा मित्थमवित्थादयः । तथा- " परमानन्दसंपन्नं निर्विकारं निरामयम् । ध्यानहीना न पश्यन्ति निजदेदे व्यवस्थितम् ॥ १ ॥ | उत्तमा ह्यात्मचिन्ता च मोह चिन्ता च मध्यमा । अधमा काम चिन्ता च परचिन्ताधमाधमा ॥ २ ॥ नलिन्यां च यथा नीरं जिन्नं तिष्ठति सर्वदा । अयमात्मा खनावेन देहे तिष्ठति सर्वदा ॥ ३ ॥ ये सर्वशास्त्रसंमतं जीवाजावं कथयन्ति, ते मिथ्यावादिन एव, श्रतोऽसंख्यप्रदेशात्मकं जीवं प्रपद्यस्वेति । तथा हे गौतम ! आत्मसदृशः पदार्थः कोऽपि नास्ति, तदयुक्तं, धर्माधर्माकाशाः पदार्थास्तत्प्रदेशप्रमाणा एव सन्ति । तेषां स्थापन तु हरिकृत षड्दर्शनसमुच्चयबृहद्वृत्तितो ज्ञेयं । तथा च यादृशस्तव देहे आत्मा तादृशोऽन्यदेहेऽप्यस्ति, हर्षशोकसंतापसुखदुःखादिविज्ञानोपयोगस्य सर्वत्र दर्शनात् । तथा चात्मा कुंथुर्भूत्वा स्तंबेरमो जवति, इन्द्रो भूत्वा तिर्यग्जवति । श्रतोऽचिन्त्यशकिमान् वितुः कर्ता ज्ञाता कर्मतो जिन्ना निन्नस्वरूपमय एष्टव्यः । तथा विज्ञानघनादिवेदवाक्यस्येममर्थं त्वं करोषि - विज्ञानघनरूप श्रात्मा एतेभ्यः पञ्चभूतेभ्यः समुत्थायोत्पद्य, ततस्तान्येव महाभूतान्येव अनुविनश्यति Jain Education Internal 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy