SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ व्याख्यान SESACROSANCISCO एतावानेव लोकोऽयं यावानिन्जियगोचरः। जझे वृकपदं पश्य यदन्त्यबहुश्रुताः ॥ १॥ पिब खाद च चारुलोचने, यदतीतं वरगात्रि तन्न ते । न हि नीरु गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥५॥ इति नास्तिकाः । तथा च वेदे-"न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीर वा वसंतं प्रियाप्रिये न स्पृशतः" इति। तथा कापिलमते-'अस्ति पुरुषोऽकर्ता निर्गुणो जोता चिद्रूपः' इत्यादिशास्त्रादपि विरुषत्वान्नात्मसिद्धिः । तथा च नेह कश्चित्रिजुवनेऽप्यात्मसदृशः पदार्थः, य उपमयोपमीयते। इति सर्वप्रमाणातीतो जीवो नास्त्येवेति त्वं मन्यसे । तदयुक्तं । हे श्रायुष्मन् ! अतीन्जियमपि त्वच्चित्तगतजीवसंशयवत् सर्वत्राहंप्रत्ययेन जीवं पश्यामि । तव त्वहंप्रत्ययग्रा-18 ह्यमात्मानं निहुवानस्य माता मे वंध्येतिवत् स्ववाक्यव्याहतिदोष आपतति । तथा जीवं स्मृतिजिज्ञासाचिकीर्षाजिगमि-1 पासंजीत्यादिज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यदत्वात् प्रपद्यस्व । तथा देहाद्यहाणामधिष्ठाता जोक्ता स जीव एव, यस्य लोक्ता नास्ति तनोग्यमपि न जवति, यथा खरविषाणं । जोग्यं शरीरादिकं, ततो विद्यमानजोतकमिति । पुनर्वे सौम्य ! श्रस्त्येव तव जीवः, संशयसनावात् , यत्र यत्र संशयस्तत्र तत्र तदस्ति, यथा स्थाणुपुरुषौ, कश्चिन्नरो दूरापने | स्थाणुं नरं च दृष्ट्वा स्थाणुपुरुषधर्मघयान्वेषणं करोति-किमयं स्थाणुर्वा पुरुषो वा । एवं संशय आत्मशरीरयोः सत्त्व 400CARAL-RECCC ११॥ JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy