SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ स्मरणं । अत एव तस्य सपर्यायज्ञावानवान्तरगमनानि सादिसान्तकाले वैशिष्ट्येनानित्यः । एतावतात्मा नित्यः । तत्प यास्त्वनित्याः। न च कदाचिद्रव्यपर्यायरहितः स्यात् । उक्तं च पूज्यैः"पर्यायविच्युतं व्यं पर्याया अव्यवर्जिताः। किं कदा केन किंरूपा दृष्टा मानेन केन वा ? ॥ १॥" चापरं सनावेन सत्तामाश्रित्य शाश्वतोऽनाद्यनन्तकेवलावस्थायित्वेन ध्रुवो ज्ञेयः एवं निश्चतीकृते मनसि सम्यक्त्व६ स्थानता ज्ञायते । अवार्थ इन्धनूतिप्रवन्धोऽयम्| मगधदेशे गोबरग्रामे वसुजूतिविप्रः । तस्य पृथ्वी नाम जार्या । तयोरिन्षतिस्तनयः । स च स्वबुद्ध्या व्याकरणन्यायकाव्यालंकारवेदपुराणोपनिषदादिसर्वशास्त्रज्ञो जातः । परं स वेदार्थ परिनावयन् जीवसंशयं बजार । स स्वात्मनि सर्व-18 शाबरं वहन एकदा वीरसमवसरण श्राययौ । तदा जिनेनालापितः-'हे इन्धजूते ! अनया युक्त्या त्वया जीवालावः। स्थाप्यते-यच्चायं जीवो घटपटलकुटनिकुरंबमिव प्रत्यक्षेण न दृश्यते, अतः शशविषाणवत् प्रत्याप्रमाणेन यन्न दृष्टं | 15 तन्नास्त्येव । तथा चानुमानप्रमाणमपि प्रत्यक्षेण प्रवर्तते, यथा पूर्व महानसादौ धूमेनाग्निमध्यक्षेण गृहीत्वा तउत्तरकालं 8 यत्र धूमस्तत्र वह्निः' इत्येवमवगवति । न चैवमात्मलिंगिना सार्ध कस्यापि विंगस्य प्रत्यक्षेण सिधिरस्ति, येन चिह्न जीवे प्रत्ययः स्यात् । तथा च नागमग्राह्योऽपि जीवः । यतः सर्वेषामप्यागमाः परस्परविरोधिनः खलु । तथाहि Jain Education Interne 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy