SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ व्याख्यानः ॥ यथ पञ्चपञ्चाशत्तमं व्याख्यानम् ॥ ५५ ॥ अथ सम्यक्त्वस्य षट्सु स्थानेषु प्रथमं जीवसत्ताख्यस्थानस्वरूपमिदं18) अनुभवसिको जीवः प्रत्यदो ज्ञानचक्षुषाम् । झायतेऽनेकवाञ्छाजिरस्तिस्थानं तदेव हि ॥ १॥ इह केचिन्मिध्यात्विन इत्थं जीवानावा वेदयन्ति-नास्त्यात्मा, सम्यक् पञ्चेन्जियैः प्रत्यक्षेण गृहीतुमशक्यत्वात् , व्योम-है. । कुसुमवत् , अतो नास्त्येवात्मेति । तन्निरासायोच्यते-ननु स्वसंवेदनानुजूत आत्मा। तथेति शेषः । ज्ञानचक्षुषां केवखिनां || प्रत्यक्षः । न केवलं केवलिगम्यः, किं त्वनुमानगम्योऽपि सिधः । अनेकवाञ्चानिः सुखमुःखकटपनाजासैनिश्चीयते । अत्र साधनं चेदं-अस्त्यात्मा चैतन्यसुखमुःखेष्वादीनां कारणभूतत्वात् , यत् कार्य कारणनूतं तत्तदस्ति, यथा घटकारणं मृत्पिमः, तथा चायमिति । येषां सम्यग्बुधिस्तेषां सम्यक्त्वस्थानता ज्ञायते। हीति निश्चयेन तदेव अस्तिस्थानं प्रथममिति ।। __ श्रथ जीवनित्यत्वस्थानं निरूप्यते| अव्यार्थापेक्ष्या सत्त्वो व्ययोत्पादविवर्जितः । पर्यायपक्षतोऽनित्यः समावेन च शाश्वतः॥५॥ अयमात्मा ऽव्यमाश्रित्य । व्ययोत्पादवर्जितो विनाशोत्पत्तिविरहितो ज्ञेयः । न कदाचिदप्ययमुत्पद्यते विपद्यते च ॥ ११ ॥ नन्वेवं ब्रुवाणेनाचार्येण नित्यैकान्तपद एव कदीकृतोऽतस्तन्निराक्रियते-हीति चार्थे । पर्यायपहतोऽनित्यः अशाश्वतः। यतः पूर्वकृतकारितस्मरणात् । मयेदं पूर्वजन्मनि श्रीमदर्हदिवं कारितमासीत्, अधुना तदवलोकनात् प्रत्यजिज्ञाने जाते है। GESSORS %-- %A4-%E 0 %E0 15+ ___ JainEducation international 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy