SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ नमस्कारमईसि ?" । यहोऽवक्-"जो ममान्त्यमेव नमस्कारं त्वं कुरु । यतो जगत्सृष्टिसंहारपाखनं संसारान्निस्तार-है। पादि(च) मयैव क्रियते" । कुमारो जगौ-"जोः पूर्व त्वमेव जवाब्धौ मग्नोऽसि, अन्यान् कथं तारयिष्यसि । यतः जह लोह शिला अप्पपि बोलए तह विलग्गपुरिसंपि।श्य सारंजोय गुरू परमप्पाणं च बोबेई॥१॥ ६ इत्याधुक्तिभिः प्रबुद्धस्तस्योपरि पुष्पवृष्टिं कृत्वा 'त्वया संकटेऽहं स्मार्यः' इत्युक्त्वा तिरोक्नूव । अन्यदा कुमारेण । उर्जयः कलिंगजनपदाधिपः समरे यक्ष्साहाय्येन निर्जितः। | अथान्यदा विक्रमनृपो राजपाटिकां गन्नेकस्येन्यस्य गृहे महोत्सवं दृष्ट्वा प्रमोदं दधत् क्रीमां कृत्वा पश्चादागळस्तत्रैस्वेच्यावासे रोदनक्रन्दनं दृष्ट्वाऽपृच्छत् । ततः केनापि प्रोक्तं-'स्वामिन् ! अस्य पुत्रो जातमात्रो विपन्नः संप्रत्येव, श्रतो | खोका विज्ञपन्ति' । इति श्रुत्वा राजा वैराग्यमापनः । यतः"बास्यादपि चरेधर्ममनित्यं खधु जीवितम् । फलानामिव पक्कानां शश्वत्पतनतो जयम् ॥ १॥" इति विचिन्त्य स्वपुत्रं राज्ये न्यस्य दीक्षा दिने केवलज्ञानं प्राप्य परमपदं प्राप । जावनाजिश्च सम्यक्त्वं सेव्यं विक्रमवत्ततः । यतो ह्यानिवन्त्याशु खोकळ्यमहोदयाः ॥१॥ | ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ चतुर्थस्तंने चतुःपञ्चाशत्तम व्याख्यानम् ॥ ५५ ॥ ____JainEducation intematla 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy