________________
स्तंज.
४
॥ ११० ॥
Jain Education Internatio
इति दुःश्रवं प्राग्जवं श्रुत्वा कुमारो जातिस्मृतिं प्राप्य मुनिमेवं जगौ
"मित्तमोहमुढो जीव तुमं कत्थ कत्थ न हु जमिर्च । वेयणजेयण मुहं किं किं डुकं न पत्तोसि ॥१॥
श्रथ हे जगवन् ! मां प्रसीद, जवकूपाद्धर्मरज्ज्या समुद्धर" । मुनिः पङ्जावनान्वितदर्शनमवर्णयत् । ततः स श्राद्धधर्म सम्यक्त्वमूलं स्वीकृत्य स्वपुरे समेतः । निरोगो जातः श्रन्यदा स यः स्वयं प्राह - ' जोः कुमार ! मनुक्त्या सकदेहो जातोऽसि । मम महिषशतं देहि । कुमारो हसित्वाह - " मम रोगः केवलिप्रसादादगात् त्वं याचमानः किं न लकसे ? श्रहं कुंथुमपि न हन्मि ” । श्रुत्वेति यक्षः सकोपं जगाद - 'रे मत्कृतं त्वया वीक्षणीयं' इत्युक्त्वाऽदृष्टो जातः । अथान्यदा कानने सर्वज्ञ - मन्यर्च्य गृहमागच्छन्तं कुमारं क्रमयोः संगृह्य भूमावास्फाय प्राह – 'रे श्रद्यापि कथं न मुञ्चसि स्वाग्रहं ?' । श्रुत्वेति यक्षमुवाच - "जोः त्वं जीवहिंसां मा कुरु । यतः -
श्लोकार्थेन प्रवयामि यक्तं ग्रन्थको टिजिः । परोपकारः पुण्याय पापाय परपीमनम् ॥ १ ॥ मधेनुधरादीनां दातारः सुलना जुवि । दुर्लजः पुरुषो लोके यः प्राणिष्वजयप्रदः ॥ २ ॥” इत्यादि कुमारसाहसं दृष्ट्वा जगौ - 'त्वं मम प्रणामं कुरु । तेनैवाहं तुष्टो जविष्यामि । कुमारो जगौ - "नोः प्रहा सविनयप्रेमप्रजावनेदतो नमस्कारः पञ्चधा । तत्र मत्सरेणावहेलनया च कस्यापि यो नमस्कारः स प्रहासः । पित्रादिज्यो यः स विनयः । मित्रादीनां यः स प्रेम । यः पार्थिवादीनां स प्रभुः । यो गुर्वादिषु स जावनमस्कारः । त्वमेतेषां मध्ये
05
For Private & Personal Use Only
५४
॥ ११० ॥
www.jainelibrary.org.