________________
हैकुसुमपुरे हरितिलकराजा । तस्य गौरी पत्नी । तयोः पुत्रो विक्रमः । स पित्रा घात्रिंशन्नृपकन्याः परिणायितः । तालिः
सह दोगुंउकसुर व सौख्यमनुन्नवन् मुष्कर्मवशादकस्मात् कासश्वासज्वरादिनिरामयैरुपतो बहुमंत्रतंत्रौषधादिनिरुपचरितोऽपि शान्ति न प्राप । ततो गदाळ् धनञ्जययदस्य रोगशान्तये महिपशतं मेने, तदपि व्यर्थमजूत् ।
इतश्च विमलकेवलिनं वने समागतं वनरक्षकाज्ज्ञात्वा राजा वन्दनोत्सुको जातः । कुमारेणोक्तं-'तात मां तत्र नय ।। मुनेर्दर्शनतो व्याधिक्ष्यः पापदयश्च मे स्यात्' । नृपेण तथा कृतम् । केवलिना देशना दत्ता । राझा तस्य महान्याधि-12 कारणं पृष्टं । केवली प्राह| पुरा पद्मराजाऽन्यायमन्दिरं । सोऽन्यदा आखेटकं कुर्वन् प्रतिमास्थं साधं दृष्ट्वा निष्कारणं वैरं चिन्तयन्मुनिं शरेण है जघान । तदा धार्मिकैः प्रधानादिनिः राजा पञ्जरे हिप्तः । तस्य सूनू राज्ये स्थापितः । मुनिस्तु समाधिध्यानेन लवस-| तमसुरो जातः । अथ कियदिनं यावत् पञ्जरान्निःकास्य नगराबहिः कृतः इतस्ततो वनेऽन्रमत् । तेन च नृपेण देषान्मु-18 निस्तामितः । तदा मुनिना ज्ञानेन तं पुराचारं ज्ञात्वा तेजोवेश्यया जस्मीकृतश्चरमनरके गतः । तदायुःदयेण स्वयंजूरमणे । मत्स्यत्वं प्राप्य सप्तम्यां गत्वा पुनर्मत्स्यन्नवं गत्वा षष्ठी उर्गतिं गतः । इत्यमेकस्मिन्नरके दिवेलं त्रिवेलं नान्त्वा कुदेवकु| मारो जूत्वा तिर्यक्पृश्रिव्यप्तेजोवाय्वाद्यनन्तकायादिषु महापदं सहमानेन पद्मनानन्तोत्सर्पियोऽतिक्रान्ताः । ततोऽका|मनिर्जरया स्वकर्माणि लघूनि कुर्वन् कश्चिदित्यपुत्रो जूत्वा तापसश्च जूत्वा तव पुत्रो जातः । स्तोकमात्रावशिष्टर्षिघातपातकेन रोगैः पराजूतः"।
Jain Education Internat
_05
For Private & Personal use only
www.jainelibrary.org