SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ व्याख्यान ४ ॥अथ चतुःपंचाशत्तमं व्याख्यानम् ॥ ५४॥ अथ षड्भावना निरूप्यन्तेमूलं हारं प्रतिष्ठानमाधारो नाजनं निधिः । विविधस्यापि धर्मस्य षडेते बोधिजावनाः ॥१॥ स्पष्टः। __मूलं सर्वधर्मशोर मुक्तिपुरस्य च । जिनोक्तधर्मयानस्य प्रतिष्ठानं सुनिश्चलम् ॥ १॥ आधारो विनयादीनां धर्मामृतस्य नाजनम् । निधिर्सानादिरत्नानां सम्यक्त्वमिति जावयेत् ॥२॥ गमनिका-सर्वज्ञोक्तयतिश्राधरूपधर्मवृक्षस्य सम्यक्त्वं मूलं । तन्निश्चले सति स्वर्गापवर्गादिफलं प्राप्यते, इति प्रश्रमा नावना । मोक्षपुरस्य धार, यतस्तद्दर्शनरूपधारं विहाय न प्रवेशो नान्तर्गमनं, अपरस्मिन्नगरे गोपुरघारं विना प्रवेशो न स्यादिति स्तिीया नावना । तथा जिनोक्तधर्मयानस्य तद्दर्शन प्रतिष्ठानं सुनिश्चलं पीवं, तत्पी निश्चले सति धर्मश्चिरकालं तिष्ठतीति तृतीया जावना । तथा विनयादिगुणानां दर्शनमाधारोऽवस्थानं, एतदिना तेषामस्थिरत्वमिति चतुर्थी जावना । तथा धर्मरूपसुधाया नाजनं दर्शनं, पात्रं विना नान्यत्र धर्मामृतं तिष्ठतीति पञ्चमी जावना । तथा शानदर्शनचरणादिरत्नानां सम्यक्त्वं निधानं, यथा निधानं विना रत्नानां नावस्थितिस्तथा सम्यक्त्वमन्तरेण रत्नत्रयस्यापि नावस्थानमिति षष्ठी नावना। इत्थं सम्यक्त्वं जावयेत् । अत्रार्थे विक्रमनृपज्ञातं । तच्चेदं Jain Education Internet 110_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy