SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ रा मुक्तास्ते च कंठे हारत्वं, मौलौ मौलितां, कर्णयोः कुंमलत्वं, करचरणे च कटकत्वं नेजिरे । श्रारहकैस्तच्चित्रं राज्ञी ज्ञापितं । ततो राज्ञा तत्रागत्य श्रेष्ठी सत्कृत्य स्वहस्तिनमारोप्य समहोत्सवं स्वगृहे नीतः । तज्ज्ञातं ज्ञात्वा तया कायो-18 |त्सर्गो मुक्तः । अथ राजा तन्मुखाजाझीवृत्तं ज्ञात्वा श्रेष्ठिवचनादलयाया अन्नयं दत्वा श्रेष्ठिनं हस्तिस्कन्धमारोप्य स्वगृ-18 हे प्रैषीत् । तद्वृत्तं विज्ञायाजया स्वमुद्वध्य मृता । पंमिता पाटलीपुरे वेश्यान्तिकेऽगमत् । अथ सुदर्शनो नवविरक्तो गृहीतव्रतो विचरन् पाटलीपुरे गतः। तत्र पंमितया प्रतिलालमिषेण स्वगृहे नीत्वा धार पिधाय कदर्थितोऽपि नाचलत् । ततः सायं विमुक्तो निर्गत्य वने गत्वा स्मशानान्तः प्रतिमया स्थितः । तत्रापि व्यन्तरीजूतया तयाजयाराइया प्राग्वैरादनेके उपसर्गाः कृताः । तथापि तन्मनो न चखितम् । स मुनिः शुलध्यानात् केवलज्ञानमासाद्य देशनां ददौ । तदानयापि सम्यक्त्वं प्राप । पंडितापि प्रतिबोधिता । एवं केवलपर्यायं चिरं प्रपाक्ष्य शिवं गतः । इति। बलानियोगादपि ये खधर्मे, सुदर्शनस्येव नजन्ति दाढ्यं । सुदर्शनैस्ते प्रवरा जगत्यां, हणेन संपत्तिपदं जजन्ते ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ चतुर्थस्तंने त्रिपञ्चाशत्तमं व्याख्यानम् ॥ ५३ ॥ उ.प्रा. १९ Jain Education Interna For Prve & Personal Use Only www.sainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy