________________
व्याख्यान.
पुनः शक्रः प्राह-हिरण्यहाटकमण्यादिकेन कोशं वृधि नीत्वा ततो व्रतचरणं युक्त' । श्रुत्वेति नमिराह
"सुवमरूप्पस्स उ पवया नवे, सया हु कैलाससमा असंखया। नरस्स बुजस्स न तेहि किंचि, श्छा हु आगाससमा अणंतिआ ॥१॥"
इत्याद्युत्तराध्ययनोक्तयुक्तिनिर्मुनिर्विप्रं निरुत्तरीचक्रेइत्येवादोन्यचित्तं तं मत्वा सत्त्वाश्रयो हरिः । हिजरूपं परित्यज्य प्रणम्येति स्तुति व्यधात् ॥ १॥ "अहो ते नितिन कोहो अहो माणो पराजि।अहो ते तिरिकया माया अहो ते लोहो वसीकउँ ॥१॥" बहुधेति स्तुत्वा नाकेशो नाकं गतवान् । अथ मुनिः क्रमेण केवलज्ञानमवाप्य मोहमसाधयदिति ।
प्रत्येकबुझो नमिराजसाधुः, शक्राझ्या चैव न मुक्तधर्मः।
प्रशंसितो ज्ञातसुतेन शास्त्रे, सौख्यप्रदो मे च स एव नूयात् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ चतुर्थस्तंने विपञ्चाशत्तमं व्याख्यानम् ॥ ५ ॥
॥१०॥
Jain Education InternationRAD_05
For Private & Personal use only
www.jainelibrary.org