SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ % + SINCREACT1-3 ॥ श्रथ त्रिपञ्चाशत्तमं व्याख्यानम् ॥ ५३ ॥ अथ बलानियोगेनेत्याकारः प्रतन्यतेबहनां हवादेन बलाहा त्यक्तसेवनम् । एवं बलानियोगः स्यात् षडेते डिमिका मताः॥१॥ सुगमः । केचित्सर्गपदस्थाः परबलादपि स्वव्रतं न मुञ्चन्ति । अत्रार्थे सुदर्शनप्रबन्धोऽयम् चंपायामृषनदासः श्रेष्ठी । तस्याईदासी स्त्री सुशीलालवत् । अन्येार्माघमासे सुलगाख्यस्तन्महिषीपालः श्रेष्ठिमहिषीचारयित्वा गृहमागबन् सायमपावृतं प्रतिमास्थं शीतात मुनि पश्रि दृष्ट्वा तस्य श्लाघां विधाय गृहमागत्य निशामतिवाह्य सवेलमुत्थाय महिषीः पुरस्कृत्य गन्छन् तथास्थं मुनि वीक्ष्य तरपार्श्वे निषणाः । इत नदिते रवौ स चारणमुनिः 'नमो अरिहंताणं' इत्युक्त्या दिवमुत्पतितः । ततस्तेन तत्पदं व्योमगामिविद्यामंत्रमिव मत्वा चित्ते न्यस्तं । तदेव सोऽर्हत्सन्निधौ । अन्येयुः पठति स्म । तद्ध्यानपरं तं दृष्ट्वा श्रेष्ठी पाच-'कुत इदं त्वया प्राप्तं ? । तेनोक्तं-मुनेः' इत्युक्ते सर्ववृत्तान्ते च । तुष्टः श्रेष्ठी तं संपूर्ण नमस्कारमपाउयत् । . | इतस्तशुणनं कुर्वतस्तस्य क्रमावर्षाकालः समेतः । ततो मेधेनेकार्णवे महीममले कृते स महिषीात्वा वनं गतः । अ-| न्तराले नदी पूरमागता । अथ तेन व्योमविद्यावुद्ध्या तदेव स्मरता नद्यां कंपा दत्ता । अन्तराले स कीलकविको मृत्वा तस्यैव श्रेष्ठिनः सुदर्शनाख्यः सुतो जातः । क्रमात् पितृभ्यां मनोरमामिन्यसुतां विवाहितः । इतस्तस्य कपिलेन नृपपुरो १ भाषाशब्दोयं द्वारवाचकः । r - K k Jain Education Internation 0 _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy