________________
अथ तस्य वालस्य नमिरित्याख्यानं कृतं । क्रमेण प्राप्तयौवनं तमष्टोत्तरदशशतं कन्याः तत्पित्रा परिणायिताः । अथ व्याख्यान पद्मरथस्तं राज्ये निवेश्य स्वयं दीक्षां जग्राह ।
श्तश्च यस्यां रात्रौ मणिरथेन बन्धुर्हतः, तजन्यां कृष्णाहिना दष्टः स रौअध्यानपरश्चतुर्थनरके जगाम। तदा राज्या[धिकारी युगबाहुसुतश्चन्मयशा अनवत् ।
अन्यदा नमिजूनर्तुः पट्टहस्ती बालानस्तंजमुन्मूष्टय स्वसीनि समागतः, तं चन्मयशा जग्राह । नमिना दूतमुखेन 8 याचितोऽपि न दत्तः । तदा युघाय तत्रागत्य नमिस्तस्य पुरीं रुष्ट्वा स्थितः । अथार्या तवृत्तान्तं ज्ञात्वा स्वयं नमिनृपं | पाह-'जो नमे ! ज्येष्ठसहोदरेण सह युधकरणं न युक्तं' । तच्छ्रुत्वा विस्मितो नमिरपादीत्–'कथं ममायं बन्धुः ? ||2 ततः सा सर्व संबन्धं तमुवाच । तच्छ्रुत्वा स्वपितृनामांकिते च मुजारत्ने दृष्ट्वा निश्चित्य राज्ञो विशेषेण प्रतीतिरुदपद्यत ।। अथ तं युद्धान्निवर्त्य सा चन्मयशःपाधै गत्वा सर्व व्यतिकरमुक्त्वा परस्परं प्रीतियुक्तमकारयत् । ततश्चन्ज्यशाः स्वबन्धु निमिं राज्येऽनिषिच्य स्वयं व्रतेप्सुर्दीदां कदयकरोत् ।
अन्यदाऽखंमं राज्यक्ष्यं पालयतो नमेर्देहे पाएमासिको महादाहज्वरोऽनत् । अनेकायुर्वेदिनिश्चिकित्सितोऽपि तस्य 8 दाहः शान्ति न प्राप । अन्येषुवैद्यनिदेशतः सर्वा राइयश्चन्दनं घर्षयन्ति । तासां वलयरवो मिश्रः संघर्षजो जज्ञे । ततस्तं
॥१०६॥ श्रोतुमक्ष्मस्य पत्युरादेशात् स्त्रिय एकैकं वलयं धारयामासुः । तदा नृपः प्राह–'अधुना कंकणकाणः कथं न श्रूयते । ताजिरेकैकं दर्शितम् । इतश्च तस्य चारित्रावारके कर्मबन्धने त्रुटितेऽयमध्यवसाय उदियाय
Jain Education Internal
1
0
For Private & Personal use only
www.jainelibrary.org