________________
॥१०
॥
दृष्ट्वा यज्पसंपत्तिं खात्मन्येव स्मरोऽज्वलत् । वृथा पुनः प्रवादोऽयं लोके दग्धो हरेण यत् ॥१॥ व्याख्यान ततो मणिरथस्तदावर्जनकृतेऽजनं पुष्पतांबूलवसनादिकं प्राहिणोत् । सापि ज्येष्ठप्रसादोऽयमिति मत्वा जग्राह । एकदा | पवाक्येन दूत्या तां प्रति नृपेप्सितं प्रोक्तं । तच्छ्रुत्वा तामनाषत
"जगत्प्रसिको नारीषु शीलमेव महागुणः । तस्मिंदगुप्ते वृथा सर्व गते जीव श्वांगिनः॥१॥" II अतोऽनई मां प्रति वाक्यकथनं न युक्तं जूपतीनाम् । ततस्तया तथैव नृपाय निवेदितम् । तथापि रागलोलुपः स
दध्यौ-'बन्धोारणं कृत्वा गृह्णाम्येनां, नान्यथा' । अथ वसन्तक्रीमार्थ स्वस्त्रिया सह युगबाहुरुद्यानं गतः । तत्र सवि-13 स्तरां क्रीमां विधाय सप्रियः तत्रैव रजागृहे निशि सुष्वाप । अथ राजावसरं ज्ञात्वा बन्नं सनिस्त्रिंशः कदलीगृहे प्राविशत् ।
विहाय कुलमर्यादायशोधर्मत्रपादिकम् । खड्ड्रेन बन्धुराजन्ने ग्रीवायां हा मरोदये ॥१॥ ततो नृपः स्वगृहं गतः । अथ सा स्वामिनोऽवसानसमयं ज्ञात्वा विलप्य सगजदं प्राह"त्वं वृथा मा कृथाः खेदं महाजाग मनागपि । सर्वत्र प्राकृतं कर्म प्राणिनामपराध्यति ॥१॥ | तस्मान्मनः समाधेहि विधेहि शरणं जिनम् । ममत्वं मुञ्च मैत्री च कुरु सर्वेषु जन्तुषु ॥२॥" | इत्यादिवचसा शान्तकोपः पञ्चनमस्कृति स्मरन् पञ्चमकट्पसौख्यं प्राप । अथ सा निजज्येष्ठकर्तव्यं विज्ञाय स्वशीलरक्षार्थ पुत्रादिकं विमुच्य सगर्जा निश्येव पलायिता महारण्येऽपतत् । तत्र शार्दूलसिंहादिशब्दात्रस्ता महासती तरुतले
RESSES
॥१०
॥
Jain Education Internati
0.05
For Private & Personal use only
www.jainelibrary.org