SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ तथा धर्मari देहोऽर्थः । आत्मा पुनर्देहस्यः । एवं सति देहपी कोपेक्षणेनात्मा रक्षणीयः” । एवं तस्य निजप्रतिज्ञा निश्चलत्वमवगम्य देवयोर्महान् हर्षः संजातः । श्रहो सात्विकमूर्धन्यः सत्यः प्रशस्यश्चेत्युक्त्वा देवाच्यां निजरूपं | प्रकटीचक्रे । ततः शक्रप्रशंसास्वरूपमुक्त्वा तस्य सर्वरोगहरणं रत्नैर्गृहनरणं च कृतं । ततश्च सर्वत्रारोग्यधिज इति रूढः । एवं गुरु निग्रहाकारज्ञोऽपि धर्मे स्थैर्य नामुचत् । एवं स्वनियमान् प्रपास्य स्वर्गसौख्यं प्राप । ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ चतुर्थस्तंने एकपञ्चाशत्तमं व्याख्यानम् ॥ ५१ ॥ ॥ श्रथ द्विपञ्चाशत्तमं व्याख्यानम् ॥ ५२ ॥ देवानियोगेनेति व्याख्यायते— कुलदेवादिवाक्येन यन्मिथ्यात्वं विधीयते । स सम्यक्त्वरतानां च जवेत्सुरा नियोगकः ॥ १ ॥ पत्रादिधर्मे देवाद्युपसर्गेण चपलतां प्राप्नुवन्त्यपि न तेषां महान् दोषः । मिथ्यानुष्कृतादिना ऊटिति | निवर्तते । के चिह्नत्सर्गपक्षस्था नमिराजर्षिवन्न चलन्त्येव । श्रत्रार्थे ज्ञातमिदम् अवन्तिदेशे सुदर्शनपुरे मणिरथो राजा । तस्यानुजो युवराजो युगबाहुनामाऽभवत् । तस्य प्रियां मदनरेखामन्यदा कापि विलोक्य कामासक्तो नूपो जातः । Jain Education Internal 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy