SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ व्याख्यान %97-%25 ॥१०४॥ CACACHEMRA 4 4%A निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गलतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १॥" ___इति विचार्य रोगविजो नणति-"जो वैद्यौ ! नाहमपरैरप्यौपधैश्चिकित्सामिछामि, किं पुनरमीनिः ? सर्वधर्मव-13 है तामसेव्यैश्च । तथामद्ये मांसे मधुनि च, नवनीते तक्रतो ( कृते ) बहिः। उत्पद्यन्ते विलीयन्ते, सूक्ष्माश्च जन्तुराशयः॥१॥2 सप्तग्रामे च यत्पापमग्निना जस्मसात्कृते । तदेव जायते पापं मधुविन्छुप्रजक्षणात् ॥५॥ यो ददाति मधु श्राझे मोहितो धर्म लिप्सया । स याति नरकं घोरं खादकैः सह लंपटैः ॥३॥" है एवं तेनोक्ते वैद्याच्या तत्स्वजनेन्यो ज्ञापितं । स्वजनादिसमवायश्च लग्नः शास्त्रकथानिस्तं चिकित्सायां प्रवर्तयितुं ।यथा| "शरीरं धर्मसंयुक्त रक्षणीयं प्रयत्नतः । शरीरात्स्रवते धर्मः पर्वतात्सलिलं यथा ॥१॥" | एवं पित्रादितिः प्रज्ञाप्यमानस्यापि तस्य दृढधमतया देहादिप्रत्याशापरिहारेण निर्वाणसुखाजिलाप एवासीत् । तत-| स्तेन देहार्थपीमाज्ञातमकश्रि श्रापदर्थे धनं रदेदारान् रदेछनैरपि । आत्मानं सततं रदेदारैरपि धनैरपि ॥१॥ +NAL RS _Jain Education InterdN 2010-05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy