________________
व्याख्यान
%97-%25
॥१०४॥
CACACHEMRA
4
4%A
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गलतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १॥" ___इति विचार्य रोगविजो नणति-"जो वैद्यौ ! नाहमपरैरप्यौपधैश्चिकित्सामिछामि, किं पुनरमीनिः ? सर्वधर्मव-13 है तामसेव्यैश्च । तथामद्ये मांसे मधुनि च, नवनीते तक्रतो ( कृते ) बहिः। उत्पद्यन्ते विलीयन्ते, सूक्ष्माश्च जन्तुराशयः॥१॥2 सप्तग्रामे च यत्पापमग्निना जस्मसात्कृते । तदेव जायते पापं मधुविन्छुप्रजक्षणात् ॥५॥
यो ददाति मधु श्राझे मोहितो धर्म लिप्सया । स याति नरकं घोरं खादकैः सह लंपटैः ॥३॥" है एवं तेनोक्ते वैद्याच्या तत्स्वजनेन्यो ज्ञापितं । स्वजनादिसमवायश्च लग्नः शास्त्रकथानिस्तं चिकित्सायां प्रवर्तयितुं ।यथा| "शरीरं धर्मसंयुक्त रक्षणीयं प्रयत्नतः । शरीरात्स्रवते धर्मः पर्वतात्सलिलं यथा ॥१॥" | एवं पित्रादितिः प्रज्ञाप्यमानस्यापि तस्य दृढधमतया देहादिप्रत्याशापरिहारेण निर्वाणसुखाजिलाप एवासीत् । तत-| स्तेन देहार्थपीमाज्ञातमकश्रि
श्रापदर्थे धनं रदेदारान् रदेछनैरपि । आत्मानं सततं रदेदारैरपि धनैरपि ॥१॥
+NAL
RS
_Jain Education InterdN
2010-05
For Private & Personal Use Only
www.jainelibrary.org