SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ " श्रायुर्गलत्याशु न पापबुद्धिर्गतं वयो नो विषया जिलापः । यत्रश्च नैषज्य विधौ न धर्मे, स्वामिन्महामोह विमंधना मे ॥ १ ॥ नित्यान शरीराणि विजवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः, कर्तव्यो धर्मसंग्रहः ॥ २ ॥ " ताण्या प्रबुद्धो घादश व्रतानि जग्राह । अणुव्रतादिशुपालन परत्वेन सुश्रावकत्वेन च संपद्यमान चिकित्सा सामग्री - | केणापि रोगादिसदनमेवाश्रित्योचे - Jain Education Inter @2010_05 पुनरपि सहनीयो दुःखपाकस्त्वयायं, न खलु जवति नाशः कर्मणां संचितानां । इति स गणयित्वा यद्यदायाति सम्यक्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ॥ १ ॥ एवं निश्चलमनसस्तस्येन्ऽः प्रशंसां चकार - "अहो महासत्त्वो रोगद्विजः, य एवं गुरुवर्गेणोपस्थाप्यमानानेक चिकित्सोपायोऽपि तदनपेक्षया रोगव्यथां सहते" । ततश्चाश्रद्दधानौ दौ देवौ वैद्यौ भूत्वागत्य जगतः स्म । यथा - " जो रोगार्तदेव ! त्वां रोगविमुक्तं कुर्वः । परं रजन्यां मद्यमांसबरूणानां परिभोगः कार्यः” । एतद्वैद्योकं श्रुत्वा दध्यौ — “विजकुलोत्पन्नस्य मम विशेषतः संप्रति प्रतिपन्न जिनधर्मस्य चैतर्हितकर्मत्यजनमेव श्रेष्ठं, लोकलोकोत्तर निन्द्यत्वात् । यतः - For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy