SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ RASANSARANG ख्यमहिषानमारयत् । एवं जीवहिंसां विधाय पापकर्माण्यर्जयित्वा निवसतमनरकायुः प्रान्ते रुजाक्रान्तोऽभूत् । तदा याख्यान तत्सुतेन सुखसेन पितुः सुखकृते मनोज्ञाशनपानगीतगानसुकुमारकुसुमशय्याचन्दनविलेपनादिका वडूपचाराः कृताः।। तथापि तस्य न मनागपि सुखं जातं । ततस्तेनागत्याजयकुमाराय सर्वमुक्तं । ततो मंत्रिणा लणितम्--"अयं नरकगामी। तस्यानुपूर्वी सम्मुखमागता । अतः सुखहेतवो मुःखाय जवन्ति । ततो नीरसाहारदानदारपयःपानखरश्वशन्दश्रावणतीदणकंटकशय्याऽशुचिविलेपनाद्युपचारं कुरु, यथा सुखं स्यात् । एवं तेन कृते तस्य सातं जातं । ततो मृत्वा सप्तम नरकं गतः । तत्सुतः प्रत्यक्षपापफलं दृष्ट्वा मंत्रिवचसा च श्रीवीरस्य श्रावको जातः। | अबैकदा मातास्वनादिस्वजनवृद्धः संजूय प्रोक्त-त्वं पितृवत् पापं कुरु । पापसमूह धनवधिजन्य लास्यामः' । इति प्रेरितेन सुखसेन कुठारप्रहारेण स्वांघिरेव मनाक् जिन्नः । पृथिव्यां पपात । ततोऽवोचत् । 'यूयं मम मुःख संप्रति विज-8 ज्य गृह्णीत, यथा पापं' इति वाक्येन मौनं कारितास्ते । जीववधस्तु न कृतः । यतःअविचिश्मरणं, न य परपीडं करंति मणसा वि। जे सुविश्यसुगईपहा, सोयरियसु जहा सुखसो क्रमाबाबत्वं प्रपाट्य देवो जातः अत्रार्थे आरोग्यधिजस्य ज्ञातमिदम्उऊयिन्यामाबाट्यमेव रोगबहुलतया रोगविज इत्याख्यया प्रसिधो विजोऽजूत् । लोकात्तन्नाम श्रुत्वा प्रत्यहं खेदमुहन् अन्यदा देशनां कुर्वतो मुनधर्मवाक्यमिदं शुश्राव |१०३॥ Jain Education Inter 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy