SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna तस्याहं दास्ये, नान्यस्य' । तेनापि स्वीकृतं । ततः शुने वने विवाहो जातः । तया सह वैषयिक सौख्येन कतिपय दिनान्युदलंघयत् । ततस्तया नर्तुरग्रे प्रोक्तं-- “ प्राणेश ! अस्तमिते रवी अधिकारिणा त्वया क्वापि न गन्तव्यं मत्प्रीत्या प्रयोजनं चेत्" । तेन तद्वाक्यं प्रतिपन्नं । श्रन्यदा राज्ञा पृष्टं - 'जो मंत्रिन् ! त्वं प्रत्यक्षं किं सकाले गृहे यासि ?' । तेन | यथास्थिते प्रोक्ते राज्ञा किञ्चिमिपं कृत्वा विनोदाय यामयुग्मं संस्थाप्य ततो विसृष्टः स गृहे ययौ । तथा धारं नियंत्रितं दृष्ट्वा प्राह - "प्रिये ! धारमपावृणु । नृपाज्ञया स्थितो न स्वेच्छया । परवशे मयि न कोपः कार्यः " । इति पुनः पुनरुच्यमानं तत् श्रुत्वा कोपेन धारमपावृत्य दृशौ प्रतार्य गृहान्निर्गता पितुर्गृहं यान्ती चोरेण गृहीता । वस्त्राभरणानि संगृह्य तां श्रीस्वामिने दत्ता । पीशेन जोगार्थं नृशं कदर्थिता सा प्राह - " प्राणत्यागेऽपि नाहं शीजं खंरुयामि, त्वं मुधा प्रयत्नं करोपि यथोपरे वर्षणं" । तथापि स न बुद्धः । ततः सा तद्बोधार्थ वृत्तान्तमकथयत् एकस्तेजोलेश्या युक्तस्तापसस्तरुतले स्थितः । तस्य शिरसि बला किकया पुरीषप्रक्षेपः कृतः । तेन कोपतस्तेजोलेश्यया सा दग्धा । ततस्तेन यः कोऽपि ममावज्ञां करिष्यति, तमहमनया विद्यया ज्वालयिष्यामि " इति चिन्तितम् । ततो जिदार्थ कस्य चिह्नावकस्य गृहे गतः । तस्य शीखवती स्त्री । सा निजपतिकार्य व्यापृता चिह्नां गृहीत्वा विसंबेनागता । स तदुपरि कुपितस्तेजोलेश्यां मुमोच । परं शीलमाहात्म्यतः सा न दग्धा । तयैवं जणितं - 'जोस्त्रिदंमिन् ! नाहं सा बलाकिका' । तेनोक्तं- 'अरण्यजातं त्वं कथं जानासि ?' । साकथयत्- 'एतद्ध्यतिकरं तव वाणारसी कुंजकारः कथयिष्यति' । स तत्र गत्वा तं पृष्टवान् । कुंजकारः प्राह - " श्रस्या मम व शीलमाहात्म्यतो ज्ञानमुत्पन्नं तेन ज्ञायते, अतस्त्व 2010-05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy