________________
नं. ४
११०१ ॥
Jain Education Inter
सर्वा जियोगादपि भूमिपेन, वाक्यं च हिंसात्मकमा हितं न । वैराग्यचारित्रमवाप्य भूपः सायन्तहीनं शिवसौख्यमाप ॥ १ ॥ ॥ इत्युपदेशप्रासादे चतुर्थस्तंने एकोनपञ्चाशत्तमं व्याख्यानम् ॥ ४७ ॥
॥ अथ पञ्चाशत्तमं व्याख्यानम् ॥ ५० ॥ वृत्तिकान्ताराख्योऽनिधीयते
दुर्भिक्षारण्यसंपर्के जीवनार्थं विधीयते । मिथ्यात्वं स च कान्तारवृत्तिनामा निगद्यते ॥ १ ॥ दुर्भिक्षेऽन्नाद्यजावे । श्ररण्यं जलफलादिविकखप्रदेशस्तस्य संपर्के संयोगे । केनचिदुत्सर्गापवादज्ञेन संविनेनापि जीवि तरक्षायै मिथ्यात्वं नियमभंगादिकं क्रियते स तृतीय आकारः कथ्यते । केचिदुत्सर्गपक्षस्थाः स्वधर्म कष्टेप्यञ्च॑कारी वन्न मुञ्चन्त्येव । स चायं प्रबन्धः --
क्षितिप्रतिष्ठपुरे धनश्रेष्ठ । तस्य जाख्या गेहिनी अभवत् । तयोः सुता श्रष्टौ तदुपरि जट्टिकानामा दुहितैका बज्रव । एकदा श्रेष्ठिना स्वजनसमक्षमुक्तं - 'मदीयेयं सुता केनापि न चुंकारयितव्या' । तेनाञ्च्चंकारी जट्टेतिनाम्ना प्रसिद्धा जाता। श्रन्यदा तत्कमनीययौवनं राज्ञो मंत्रिणा वीक्ष्य तनकपार्श्वे मार्गिता । श्रेष्ठिनाऽजाणि - 'योsस्या वाक्यं नोलंघयति
2010_05
For Private & Personal Use Only
व्याख्यान.
५०
॥ १०१ ॥
www.jainelibrary.org