SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ A 4] ततो वृवनोक्तं-"जोः पुत्रा यूयं निरुलासा मृतवत्तिष्ठत । अन्यथा पारधिर्गल ( व्याधो गल ) मोटनं करिष्यति तैस्तथा कृतम् । प्रातरितेन तेन पक्षिसमूहो मृत इति हात्वा विश्वस्तेन सर्वेऽपि अधो लागे मुक्ताः। तदनन्तरं सर्वेऽपि | वृक्षवाक्येन पलायनं चक्रुः, चिरंजीविनश्च बनूवुः । पश्चावृश्चनाजाणिRT "दीहं कालं वयं तत्थ पायवे निरुवदवे । मूलाई जहिया वलि जायं सरणतो जयं ॥१॥" इत्युक्त्वा पुनरपि इन्दत्तेनोक्तम्-"नो राजन् ! पित्रा संतापितः शिशुर्मातृशरणं गति, मात्रोधेजितः पितुः शरणं च । तान्यामुजितः शिशू राज्ञः शरणं च । राज्ञापि सन्तापितो महाजनशरणं गति वालः । यत्र तु माता विषं ददाति, पिता गलं मोटयति, राजा प्रेरयति, महाजनो मूयं कृत्वा गृह्णाति, तदा कस्य शरणं विधीयते ? । यतः मात्रा पित्रा सुतो दत्तो राजा च शत्रुघातकः ( समुपेक्षकः )। देवता वलिमिनन्ति लोकः कथं करिष्यति ॥ १॥ | अत एव राजन् मम यमातिथिजवनमेव युक्तं" । तपचनं श्रुत्वा राज्ञोक्तं- "हे माणवक ! यः कोऽपि त्वां हन्ति । | स मम शत्रुरेव । त्वं सुखेन तिष्ठ । मम नगरादिना प्रयोजनं नास्त्येव" । इत्युक्त्वा स्वसेवकपाचे सर्वत्र पुरेऽमायुद्घोष-14 है णमकारयत् । एवं तस्य धैर्येण संतुष्टो देवो नृपं प्रणिपत्य नगरगोपुरं निर्माप्य प्रश्लाघ्य च स्वस्थाने गतः। १ शत्रुरिव घातकः. AAACANACHAR www.jainelibrary.org Jain Education Inter 2 010.05 For Private & Personal Use Only
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy