________________
A
4] ततो वृवनोक्तं-"जोः पुत्रा यूयं निरुलासा मृतवत्तिष्ठत । अन्यथा पारधिर्गल ( व्याधो गल ) मोटनं करिष्यति
तैस्तथा कृतम् । प्रातरितेन तेन पक्षिसमूहो मृत इति हात्वा विश्वस्तेन सर्वेऽपि अधो लागे मुक्ताः। तदनन्तरं सर्वेऽपि | वृक्षवाक्येन पलायनं चक्रुः, चिरंजीविनश्च बनूवुः । पश्चावृश्चनाजाणिRT "दीहं कालं वयं तत्थ पायवे निरुवदवे । मूलाई जहिया वलि जायं सरणतो जयं ॥१॥"
इत्युक्त्वा पुनरपि इन्दत्तेनोक्तम्-"नो राजन् ! पित्रा संतापितः शिशुर्मातृशरणं गति, मात्रोधेजितः पितुः शरणं च । तान्यामुजितः शिशू राज्ञः शरणं च । राज्ञापि सन्तापितो महाजनशरणं गति वालः । यत्र तु माता विषं ददाति, पिता गलं मोटयति, राजा प्रेरयति, महाजनो मूयं कृत्वा गृह्णाति, तदा कस्य शरणं विधीयते ? । यतः
मात्रा पित्रा सुतो दत्तो राजा च शत्रुघातकः ( समुपेक्षकः )।
देवता वलिमिनन्ति लोकः कथं करिष्यति ॥ १॥ | अत एव राजन् मम यमातिथिजवनमेव युक्तं" । तपचनं श्रुत्वा राज्ञोक्तं- "हे माणवक ! यः कोऽपि त्वां हन्ति । | स मम शत्रुरेव । त्वं सुखेन तिष्ठ । मम नगरादिना प्रयोजनं नास्त्येव" । इत्युक्त्वा स्वसेवकपाचे सर्वत्र पुरेऽमायुद्घोष-14 है णमकारयत् । एवं तस्य धैर्येण संतुष्टो देवो नृपं प्रणिपत्य नगरगोपुरं निर्माप्य प्रश्लाघ्य च स्वस्थाने गतः।
१ शत्रुरिव घातकः.
AAACANACHAR
www.jainelibrary.org
Jain Education Inter
2 010.05
For Private & Personal Use Only