________________
संज.
पए
॥१०
॥
MSROOR
प्रायः संप्रति कोपाय सन्मार्गस्योपदर्शनम् । निर्वृननासिकस्येव विशुद्धादर्शदर्शनात् ॥ १॥ व्याख्यान
अन्यच्चउपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानरमूर्खेण सुगृही निहीकृता ॥२॥ यथैकत्र तरौ सुगृहीत्याख्या एका चटका सुग्रश्रितरम्यमालके सुखेन स्थितास्ति । इतो घने वर्षति इतस्ततो चमन । शीतलसमीरकंपमानतनुः स्वदन्तान् वादयन् कोऽपि कपिस्तत्र समेतः । तं तादृशं दृष्ट्वा तयोः-'नो वानर ! वर्षाकाले इतस्ततः कथं भ्रमसि ? किं गृहं न करोपि । इति श्रुत्वा तेनैवमुक्तं
"सूचीमुखे उराचारे रेरे पंमितमानिनि । असमर्थो गृहारंने समर्थो गृहनञ्जने ॥ १॥" इत्युक्त्वोवस्य तन्मालकस्तेनैकैकतृणीकृत्य विदिक्षु क्षिप्तः । साऽन्यत्र गत्वा सुखेन तस्थौ । इति विचार्य वृष्यहंसो मौनेन स्थितः। कालान्तरेण वली वृदं परितः प्रसृता । एकदा वृक्षाग्रं यावर्धिता । तामारुह्य व्याधो वृक्षस्योपरि चटितः। तत्र तेन पाशराशयो मंमिताः । रात्रौ हंसकोशाः शयनार्थ वृक्षमायाताः । ते सर्वे-12 |ऽपि पाशैर्वशां बुंबारवं चक्रुः । तदा वृधेनोक्तं-'पूर्व मयुक्तं न कृतं, तेनेदं मरणमायातं' । तैर्निगदितम्-“हे तात! |वयंकुरः शरणाय रक्षितः, स विपर्ययत्वेन परिणतः । अथ जीवनोपायं चिन्तय । यमुक्तं
॥१०॥ चित्तायत्तं धातुबळं शरीरं, नष्टे चित्ते धातवो यान्ति नाशम् । तस्माच्चित्तं यत्नतो रक्षणीयं, स्वस्थे चित्ते बुद्धयः संजवन्ति ॥ १॥
___Jain Education interd
2010-05
For Private & Personal use only
www.jainelibrary.org