SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ -- ॥१०॥ मपि शीले यत्नं कुरु" । एतपार्ती श्रुत्वा शीलवत्याः शापनयेन विरक्तो जिसः कस्यचिन्नरस्यान्तिके तां व्यत्री णात् ।। व्याख्यान तेन बब्बरकुले कारुकगृहे विक्रीता । तेनापि लोगार्थ प्रार्थिता । तया तस्योक्तं न कृतं । स पुनराह–'त्वमन्नवसनादिसुखमिनसि चेत्तदा मयुक्तं प्रमाणीकुरु' । सा तृतीयाकारझापि निश्चयं नामुचत् । ततः क्रुद्धः स स्त्रीशरीरतो रुधिरमाकृप्यैकत्र नाम न्यधात् । तत्रोत्पन्नकृमिकाणां रुधिरैर्वस्त्राणि रञ्जयति । रक्तस्रावणेयं पांकुरोगा जाता । शीलं न लग्नम् ।। | इतश्च तन्नगरे वाणिज्यार्थ समागतेन तस्या ज्येष्ठसहोदरेण तत्र त्राम्यता सा लगिनी दृष्टा । स धनपालस्तस्मै धनं दत्वा-13 ऽमोचयत् । स्वसारं गृहीत्वा स निजपुरं ययौ । अथ नतो तां प्रत्यानीय सर्वस्वस्वामिनी व्यधात् । ततस्तया 'मरणाऽन्तेऽप्यहं कोपं न करोमीति' प्रतिज्ञा कृता। अथ तन्नगरवने कायोत्सर्गस्थितमुनिपतिदेहः केनचिह्निना दग्धः। तस्य चिकित्सार्थ कुंचिकश्रेष्ठिनाऽन्यन्मुनियुगलं लक्ष्पाकतैलाश्रमच्चंकारीगृहे प्रेषितं । तेन तैलं याचितं । सा दास्यै | 'तैलघटमानय' इत्यादेशं ददौ।अत्रान्तरे इन्जेण सेति प्रशंसिता-संप्रति जुवनेऽच्चंकारीनट्टासदृशः कोऽपिनमावान्नास्ति'। तदिनअवाक्यमश्रद्दधानो नास्तिको देवस्तस्या गृहे समागतः । स दास्याः करादेकं कुंनं देवशक्त्याऽपातयत् । ततो नितीयः कुंल श्रानायितः । सोऽपि पातितः । एवं तृतीयेऽपि नग्ने सा तुर्य स्वयमानयत् । स तु शीलमाहात्म्यतो न जग्नः। तया तैलं दत्तं । ततो मुनिनोक्तं-"जो जो! अस्माकं कृते तव घटानां जंगतो गुरुय॑यो जज्ञे । दास्यां त्वया कोपो ॥१०॥ न कार्यः।" किञ्चिधिहस्य सोचे-'जगवन्मया क्रोधमानयोः फलं प्रागनुजूतं' । किं तदिति तेन पृष्टे सा निजस्वरूपंग तस्मै न्यवेदयत् । तन्निशम्य स सुरः प्रत्यक्षीय तामिन्त्रस्य वृत्तान्तं जगौ। पूर्वजनांस्तैलघटान् सजीकृत्य तां प्रशस्य Jain Education IntembR 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy