________________
(ROCROSORRECORROROSCR
तत्रागतः । एकं श्रेष्ठिनं विना सर्वोऽपि जनस्तनक्तो जातः। तच्च ज्ञात्वा कार्तिकस्योपरि गैरिको रुष्टः । एकदा राज्ञा || निमंत्रितोऽवदत्-'यदि कार्तिकः परिवेषयति तदा तव गृहे पारणां करोमि' । राज्ञा तरेति प्रतिपद्येच्यायोक्तं --'त्वं मदहे गैरिक जोजय' । ततः श्रेष्ठिनोक्तं-राजन् ! जबदाइया नोजयिष्या मत्वा । ततः श्रेष्ठिना जोज्यमानो गैरिको ‘धृष्टोऽसि' इत्यंगुलिना नासिकाचेष्टां चकार । श्रेष्ठी दध्यौ–'यदि मया पूर्व RT दीदा गृहीताऽनविष्यत्तदायं न पराजविष्यत'। इति विचिन्त्याष्टाधिकसहस्रेण वणिकपुत्रैः सह चारित्रं गृहीत्वा पादशागीमधीत्य घादशाब्दपर्यायः सौधर्मेन्तोऽजूत् । सोऽपि निजधर्मतस्तघाहन ऐरावणोऽनवत् । ततः कार्तिकोऽयमिति |
। पलायमानं तं धत्वा शक्रः शीषमारूढः। स च शकतापनार्थ रूपक्ष्यं कृतवान् । इन्डोऽपि तथाजूत । एवं रूप-16 | चतुष्टयं तौ कृतवन्तौ । ततश्चावधिना ज्ञातस्वरूप इन्जस्तं तर्जितवान् । तर्जितश्च स्वाभाविक रूपं चक्रे । इन्धस्ततश्चयुत्वा | महाविदेहे सेत्स्यति । विशेषेणास्य व्याख्या पञ्चमांगतो ज्ञेया । इति ।
अथ केचिन्नृपाज्ञायां जातायामपि स्ववतं न मुञ्चन्ति । अत्रार्थे कोशाया वृत्तं । यथा___ पाटलीपुरे निरुपमरूपलावण्यकलाकौशलादिगुणमणिकोशानुकारा कोशा वेश्या वजूव । तत्प्रतिबोधाय गुर्वादेशात् | स्थूलनामुनिस्तद्गृहे चतुर्मासीमकरोत् कृताननेकहावनाववित्रमविलासानवगणव्य मुनिना सा प्रबोधिता नृपचरमुक्तपु| रुषमन्तरेणान्यनरनियमं ग्राहिता च । इत एकदा तद्वतखंफनार्थ नन्दनृपमुक्तो रूपेण कामानुरूपः कामातुरः कोऽपि रथ-| कारस्तगृहे समागतः तेन कोशामनोरञ्जनार्थ नूतलस्थेन धनुर्वेदकलया शरानुशरसंधानं कृत्वाम्रतरोराम्रराशिं संगृह्य |
__JainEducation interX
2010_05
For Private & Personal use only
www.jainelibrary.org