SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ स्तंभ. ย ॥ ए ॥ ॥ श्रथाष्टचत्वारिंशत्तमं व्याख्यानम् ॥ starकाराधिकारः प्रोच्यते याकारा पहिधाः प्रोक्ता अपवादे जिनादिनिः । राजगुरुवृत्तिकांतारगणदेवबलैर्युताः ( युता राजगुरुवृत्तिकान्तारवलदैवतैः ) ॥ १ ॥ कंठ्यः । इयमत्र जावना - श्रत्र सम्यक्त्वेऽपवादे एवाकाराः, न तूत्सर्गे । यतःउस्सग्गसुखं किंचि किंचि श्ववाययं जवे सुतं । तडुजयसुत्तं किंची सुयस्त जंगा मुषेयत्वा ॥ १ ॥ तो गुणविभागं वीक्ष्योजयपक्षसेवा । यदुक्तम् तम्हा सर्व्वाणुन्ना सबनिसेहो य पवयणे नत्थि । श्रायं वयं तुलिका लाहा कंखि व वालियर्ज ॥ १ ॥ उत्सर्गपक्षस्तु यथाख्यातचरित्राणां निरतिचारो मार्गः, स तावत्सम्यक् सेवितुं न शक्यते, अधुना तादृक्संहननाद्यजावात् । श्रतोऽपवादसेवनमपि कृत्वा पुनरालोचनादिनात्मा शोध्यः । इति जावार्थ: 1 श्राद्यो राजा त्रियोगोऽयं - दा दिएयेन क्षितीशस्य वलाद्वा वाक्यतोऽपि वा । कुदृष्टीनां नमस्कारो राजा नियोग उच्यते ॥ १ ॥ सुगमः । छात्रार्थे कार्तिकश्रेष्ठिज्ञातम् - पृथ्वी भूषण नगरे श्रीमुनिसुव्रत जिनतः प्राप्तधर्मा कार्तिकाख्यः श्रेष्ठी वसति स्म। एकदा गैरिकतापसो मासोपवासी Jain Education International 2010 05 For Private & Personal Use Only व्याख्यान. ४ || 149 | www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy