________________
स्तंभ.
ย
॥ ए ॥
॥ श्रथाष्टचत्वारिंशत्तमं व्याख्यानम् ॥ starकाराधिकारः प्रोच्यते
याकारा पहिधाः प्रोक्ता अपवादे जिनादिनिः ।
राजगुरुवृत्तिकांतारगणदेवबलैर्युताः ( युता राजगुरुवृत्तिकान्तारवलदैवतैः ) ॥ १ ॥ कंठ्यः । इयमत्र जावना - श्रत्र सम्यक्त्वेऽपवादे एवाकाराः, न तूत्सर्गे । यतःउस्सग्गसुखं किंचि किंचि श्ववाययं जवे सुतं । तडुजयसुत्तं किंची सुयस्त जंगा मुषेयत्वा ॥ १ ॥ तो गुणविभागं वीक्ष्योजयपक्षसेवा । यदुक्तम्
तम्हा सर्व्वाणुन्ना सबनिसेहो य पवयणे नत्थि । श्रायं वयं तुलिका लाहा कंखि व वालियर्ज ॥ १ ॥ उत्सर्गपक्षस्तु यथाख्यातचरित्राणां निरतिचारो मार्गः, स तावत्सम्यक् सेवितुं न शक्यते, अधुना तादृक्संहननाद्यजावात् । श्रतोऽपवादसेवनमपि कृत्वा पुनरालोचनादिनात्मा शोध्यः । इति जावार्थ: 1
श्राद्यो राजा त्रियोगोऽयं -
दा दिएयेन क्षितीशस्य वलाद्वा वाक्यतोऽपि वा । कुदृष्टीनां नमस्कारो राजा नियोग उच्यते ॥ १ ॥ सुगमः । छात्रार्थे कार्तिकश्रेष्ठिज्ञातम् -
पृथ्वी भूषण नगरे श्रीमुनिसुव्रत जिनतः प्राप्तधर्मा कार्तिकाख्यः श्रेष्ठी वसति स्म। एकदा गैरिकतापसो मासोपवासी
Jain Education International 2010 05
For Private & Personal Use Only
व्याख्यान.
४
|| 149 |
www.jainelibrary.org