SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ || अथान्यदा धर्मैकनिष्ठः सद्दालपुत्रः पञ्चदशाब्दान्तरे पौषधेन स्थितस्तदा एको देवः करधृतनिशितकरवालः पिशाच रूपेणैत्योपसर्गाश्चकार । तस्यैकं सुतं गृहादानीय ब्लेदनजेदनं कृत्वा तद्बुधिरेण पौषधस्थस्य तस्य गात्राएयसिंचत् । तथापि गतकोपः स ास्त । अनीतं तं दृष्ट्वा देवो जगौ-“हे अप्रार्थ्यप्रार्थक ! यदि त्वं धर्म न मुञ्चसि तदाहं त्वदने त्वज्ञार्याया। अपि घातं करिष्ये” । एवं पुनः पुनस्तघाक्यं श्रुत्वा स दध्यौ-'नूनममुमनार्य गृह्णामि' इति विचिन्त्य महता शब्देन : तिरस्कारपूर्वं यावत्तद्रहणोत्सुकस्तावत्सोऽदृश्यत्वं प्राप। तत्कोलादलं श्रुत्वा स्वाम्यन्तिकमेत्य जार्यया तत्समयस्वरूपं | पृष्टः सन्नाचष्ट । तत्सर्वं यथाजातं निशम्य साह-"स्वामिंस्तव सूनुन्नार्यादिकं केनापि न हतं, परं व्रतत्नंगस्त्वया कृतः | स न योग्यः" । ततस्तत्पापमालोच्य प्रतिक्रम्य च क्रमेणैकादश गृहिप्रतिमाः संपूर्णीकृत्य सौधर्मकटपे चतुष्पढ्योपमायुष्को देवो जातः । ततश्युत्वा महाविदेहे सेत्स्यति । इत्युपासकदशांगतो लिखितोऽयं प्रवन्धः। जिनेन्ऽवाक्येन विबुद्धचेता, निरस्तगोशालकपदबुद्धिः। सम्यक्त्वयत्नाधरणे ( सम्यक्त्वशुद्ध्या यतना ) प्रवीणः, सद्दालपुत्र स्त्रिदिवं समाप ॥ १॥ श्त्युपदेशप्रासादे चतुर्थस्तंने सप्तचत्वारिंशत्तम व्याख्यानम् ॥ ४ ॥ NAREERKAR स.प्रा.१७ Jain Education International IES For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy