SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ स्तंच. ४ ॥ ए४ ॥ दर्शिताऽऽत्मकला । तथा वाक्चातुर्थी सर्व स्वबलं च दर्शितं । ततस्तया विषयविरक्तया प्रोक्तं"वरं ज्वलदयः स्तं परिरंजो विधीयते । न पुनर्नरकद्वारराम जघन सेवनम् ॥ १ ॥” तथा तफर्वखर्वकरणाय सर्पपपुंज निक्षिप्त सूच्यग्रस्थपुष्पोपरि नृत्यन्ती प्राह "न डुक्करं बलंबितोमणं, न डुक्करं सरिसवन चियाए । तं डुक्करं तं च महाणुजावं, जं सो मुणि पमयवणंमि कुष्ठो ॥ १ ॥ गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हऽतिरम्ये युवती जनान्तिके, वशी स एकः शकटालनन्दनः ॥ २ ॥” इत्यादिना तदग्रे श्रीस्थूल प्रशंसां कृत्वा स रथकारः प्रतिबोधितो विषयविमुखः प्रत्रजितः क्रमात्स्वर्ग गतः । सापि चिरं जैनशासनं प्रभावयन्ती स्वर्गधाम ययौ । धर्म न मुञ्चन्ति नृपाज्ञयापि, कोशेव के चिन्निजधर्मरक्ताः । ये वोधयन्त्यन्यजनान् खबुद्ध्या, सन्त्यैव मुक्तेः पथि पंथिनस्ते ॥ १ ॥ ॥ इत्युपदेशप्रासादे चतुर्थस्तंतेऽष्टचत्वारिंशत्तमं व्याख्यानम् ॥ ४० ॥ Jain Education International 2010_05 For Private & Personal Use Only व्याख्यान४० ॥ ए ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy