________________
स्तंच. ४
॥ ए४ ॥
दर्शिताऽऽत्मकला । तथा वाक्चातुर्थी सर्व स्वबलं च दर्शितं । ततस्तया विषयविरक्तया प्रोक्तं"वरं ज्वलदयः स्तं परिरंजो विधीयते । न पुनर्नरकद्वारराम जघन सेवनम् ॥ १ ॥” तथा तफर्वखर्वकरणाय सर्पपपुंज निक्षिप्त सूच्यग्रस्थपुष्पोपरि नृत्यन्ती प्राह
"न डुक्करं बलंबितोमणं, न डुक्करं सरिसवन चियाए । तं डुक्करं तं च महाणुजावं, जं सो मुणि पमयवणंमि कुष्ठो ॥ १ ॥ गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हऽतिरम्ये युवती जनान्तिके, वशी स एकः शकटालनन्दनः ॥ २ ॥”
इत्यादिना तदग्रे श्रीस्थूल प्रशंसां कृत्वा स रथकारः प्रतिबोधितो विषयविमुखः प्रत्रजितः क्रमात्स्वर्ग गतः । सापि चिरं जैनशासनं प्रभावयन्ती स्वर्गधाम ययौ ।
धर्म न मुञ्चन्ति नृपाज्ञयापि, कोशेव के चिन्निजधर्मरक्ताः ।
ये वोधयन्त्यन्यजनान् खबुद्ध्या, सन्त्यैव मुक्तेः पथि पंथिनस्ते ॥ १ ॥ ॥ इत्युपदेशप्रासादे चतुर्थस्तंतेऽष्टचत्वारिंशत्तमं व्याख्यानम् ॥ ४० ॥
Jain Education International 2010_05
For Private & Personal Use Only
व्याख्यान४०
॥ ए ॥
www.jainelibrary.org