SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ OCOCCASSES कृपावद्भिः-"नो मे कपई श्रद्धाप्पलिई अन्ननस्थियदेवयाणि वा अन्ननत्थियपरिग्गहियाणि अरिहंतचेश्याणि वा वंदित्तए वा नमंसित्तए वा पुद्धिं श्रणासत्तेणं बाल वित्तए वा संखवित्तए वा तेसिं असणं वा पाणं वा खामं वा सामं वा दावा अणुप्पयाडं वा" इत्यर्थः । अत्रार्थे सहायपुत्रज्ञातमुपासकसूत्रतो लिख्यते पोशासाख्यपुरे मंखतिसुतधर्मज्ञः पञ्चशतकुंजकारापणस्वामी त्रिकोटिहिरण्याधिपः दशसहस्रधेनूनां पोषकः सद्दालपु-II त्रोऽजवत् । तस्याग्निमित्रा जार्या । एकदा श्रेष्ठयन्तिके एकः सुर एत्यान्तरीक्षस्थः तं प्राह-"नोः श्रेष्ठिन् ! कस्येऽस्मिन्नगरे महामाहनोऽईन् सर्वज्ञः समेष्यति । स त्वया जक्तितः कल्याणं मंगलं दैवतं चैत्यमित्येवंबुझ्या पर्युपासनीयः। 3 इत्युक्त्वा देवे गते स दध्यौ-"नूनं मम धर्मोपदेशको गोशाखः स एव महामाहनः सर्वज्ञश्च कट्ये समेष्यति । तमहम-15 शनादिनिः पर्युपासिष्ये" । ततः प्रत्यूष श्रीवीरसमागमनं श्रुत्वा हृष्टो महोत्सवेन वन्दनाय ययौ । दूरतः प्रातिहार्यादिशोलां वीक्ष्य 'अहो ! अचिन्त्येयं सशुरूणां शक्तिः' इति ध्यायन जिनं प्रणम्य पुरतस्तस्थौ । ततो देशनां शुश्राव । ततो वीरेणेति पृष्टः-'जोः सद्दालपुत्र ! कहये त्वां प्रति यद्देवेनोक्तं तत्स्मृतिपथेऽस्ति ?' । श्रोमित्युक्त्वोचे-स्वामिन् ! मम है। कुंजकारापणेषु यूयं समागत । येनाहं पर्युपासयामि' । तैरपि तथा कृतम् । | अथान्यदातपे धृतानि नामानि वीदय जिनस्तं पाह-'जोः श्रेष्ठिन् ! केनोपायेनेमानि निष्पादितानि ? । स प्राहस्वामिन् ! पिंडविधानचक्रारोपणादिना निष्पद्यन्ते' । 'जो नत्र ! त्वया नांडानि किमुद्यमेनेतरथा वा क्रियन्ते । इति । जंगवता पृष्टे स गोशाखकमतेन नियतिवादित्वेन 'नवति पुरुषाकारेण' इत्युत्तरदाने स्वमतक्षतिपरमतान्यनुज्ञादोषमा RA4-%2 Jain Education Internatioreal_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy