________________
स्तया पृष्टः सन् स्वकुलादि प्राह । स स्वचरित्रमुक्त्वा तच्चरित्रमशृणोत्। “वैताट्यशैले दक्षिणश्रेण्यां विद्युत्प्रजनृपस्य सुता मणिमंजरीत्याख्याहं । अन्यदा मत्पित्रा 'मत्सुताया अहः स्वामी कदा
जावी ?' इति पृष्टो नैमित्तिकः प्रोवाच-“हे नृप ! पयोधिमध्ये जलकान्तरत्नमन्दिरं कारयित्वा कपतरुलंबमानपध्यंक 81 निषमामेनां रह । तत्र शूरसेनसूनुः संग्रामशूरोऽस्या वरः समेष्यति” । इति दैवज्ञवचसा मत्पित्रा सर्व निर्मापितं । अत्र || बहुनिदिनैयूयं दृष्टाः" । इत्थं परस्परप्रेमजरवार्तावसरे करधृतनग्नकरवालः तालतमालदलकृष्णांगो विकरालनालस्थल 31 |एको राक्षसः सहसा प्रकटीनूय कुमारं प्राह-'नो आर्यपुत्र ! अहं सप्तदिनीं दुधितोऽस्मि । त्वं मन्नदयं कथं परिणेतुं । वासि ? । एवं जणित्वा सनू पुरां तां पादतलाजिलितुं प्रारब्धवान् । ततः कुमारेण खङ्गेनाहतः । खड्गो विधाजूतः। ततः कुमारेण बाहुयुधं कृतं । रासेन तं बड़ा नुवि पातयित्वा प्रोक्तं-"जो नृपनन्दन ! तव प्रणयिनीं मुञ्चामि, यद्ये-18 कामन्यां स्त्रियं वा तव स्थूलकायं ददासि । एवं करणे न दमस्तर्हि मद्गुरुं चरकपरिव्राजकं प्रणम । अथवा मत्प्रासादे हरिमूर्तिर्जिनबिंबमप्यस्ति । तं प्रणम्य पूजां कुरु । अथवा मत्प्रतिमां कारयित्वा नित्यमर्चय । अन्यथैनां समंततो गिलिप्यामि" । कुमारो जजम्प-"जो राक्षस ! जीवितान्तेऽपि जिनवरं सुसाधुं च मुक्त्वा नान्यमहं नमामि । निष्कारणं स्थावरस्यापि हिंसां न करोमि, तर्हि कान्यस्य वार्ता । जो देव तवाप्येवं वक्तुं न युक्तं" । राक्षसः प्राह-'नो नृपपुत्र! अत्र जिनायतने वीतरागबिंबं पूजय' । ततः सहर्षेण तत्र गत्वा तद्वौपूजितं बिंबमवेक्ष्य प्रतिनिवृत्य प्राह-'नो देव! शिरश्छेदेऽपि त्वयुक्तं न करोमि । एवं श्रुत्वा तेन पादतः सा गिलितुं प्रारब्धा । तदा सा बालातिकरुणस्वरेण प्रलपितुं लग्ना-हा नाथ प्राणप्रिय ! मां मरणाद' । एवं विलपन्तीं तां गलकन्दलं यावजिखित्वा तं प्रत्युवाच-"रे मूर
JainEducation Internation
_05
For Private & Personal use only
www.jainelibrary.org